SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ पू. २२९. पं. ४. ] हेतुबिन्दुटीकालोकः। दारियदुःखादभियोगमात्राद् विशुद्धबुद्धेविरहादबोधात् । नास्तीह सूक्तं मम यत्पुनः स्यात् गुरोजितारेः स खलु प्रसादः ॥ कुतूहलेनैव यदृच्छया वा मात्सर्यतो दोषजिघृक्ष [या वा] ......स्वत एव रूपं विज्ञास्यतेऽस्येति न वर्णयामः ॥ कृतोऽयमर्चटालोको निबन्धो बालबान्धवः । यत्र मूर्तिरिवादशैं दृश्यते स्वपरस्थितिः ॥ . परार्थमुद्दिश्य यथार्थमर्च विवृण्य पुण्यं यदुपार्जितं मया । निहन्तु तेनावरणानि विद्विषो जनोन्तरायेण विनैव सर्वथा ॥ समाप्तश्चा'.................. निबन्धः ।। कृतिरियं पण्डितदुर्वेकमिश्रस्येति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy