SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४१० . पण्डितदुइँकमिश्रकृतो [पृ. २२७. पं. १८__कदाचित् .........पादनकाले दृष्टादित्यभिप्रायेणोक्तम्-एकवाक्यार्थानपेक्षावे[२२७.१८]कवाक्यार्थावतवन्ता()वित्यर्थः। तदन्तर्भावमात्रेण [२२७.१८] एकवाक्यार्थान्तर्भावमात्रेण नियमवद्वाक्यव्यपक्षेया कदाचिद् दृष्टेन तदन्तर्भावात् । एकरूपान्तरीवात्तु द्वितीयगति[२२७,२७पर्नेति वर्तते। भिन्नरूपावेवे[२२८.६]5 ति यथा तया क'......त तथा भिन्नरूपावेवेति। ततः [२२८.१९१ शास्त्रात् । सर्वदा चात्र ज्ञान[२२८.१५]ग्रहणं ज्ञातत्वोप- लक्षणं ज्ञातव्यम् । ज्ञात(न)शब्देन अस्यैव विवक्षित्वात् । एतच्च पुरस्तादुपदर्शितमेव । स्यादेतत् ये तावत् ज्ञातत्वशब्देन ज्ञानमेवाभिदधते ते सन्तूक्तया नीत्या निराकृताः । ये तु ज्ञानकर्मत्वं ज्ञातत्वं .........निराक्रियन्ते इत्याशङ्कायामाह तदयमत्र [२२८.२०] 10 इत्यादि । तदपेक्षोऽपि [२२८.२५] ज्ञानापेक्षोऽपि । प्रकरणमुपसंहरन्नाह-तदेवमि [२२८.२८ति । त्रीणि पक्षधर्मान्वयव्यतिरेकात्मकानि लक्षणानि यस्य स तथोक्त इति - सर्वमवदातम् । आचार्यश्रीधर्मकीर्तिविरचितस्यास्य हेतुबिन्दुस’...............थ तत्त्वप्रकाशिकां टीका पटीयसीमीदृशीं परार्थमुद्दिश्य प्रणयता नियतं मयापि किमपि पुण्यं उपार्जितं 15 तदप्यहं परार्थमुपनयामिति मन्वानोऽनेकजन्माभ्यस्तकृपायोगात् सात्मीभूतपरार्थकरणोऽयं भदन्तधर्माकरदत्त इमम् [२२९.१] इत्यादि परिणामनाश्लोकेनाह । अस्यायं समुदाया र्थिः मुनीशराद्धान्तनयप्रदीपम् (२२९.२] विवृ'त्य यत् पुण्यमुपार्जितं - तत् जगतो विशुद्धिं विधेयात् २२९.३] इति । कायवाङ्मनोमौनयोगा मुनयः प्रत्येकबुद्धादयस्तेषां ईशः शास्ता बुद्धो भगवान् सवासनक्लेशपरिहाणि20 योगेनात(?)भ्यस्तस्य प्रकर्षप्राप्तया तायित्वात् तस्य नयो नीतिः प्रवचनं तस्य राद्धान्तः सिद्धान्तस्तस्य [70b] .............क्षणिकाः सर्वसंस्कारा इत्यादि प्रवचनार्थस्यानेन यथावत्प्रकाशनात् कुत्सितः प्रमाणानुपपन्नार्थप्रकाशनात् तर्को न्यायदर्शनादि[रिति तथा। अशेषश्चासौ स चेति तथा । तस्य मार्गः [२२९.१] पन्थाः सिद्धान्त इत्यर्थः । क्षतः खण्डितः तद्वैरूप्यापादनादशेषः कुतर्कमार्गो येन स तथा । तं विवृ'त्य व्याख्याय ..................र्थात् । तत् पुण्यं [२२९.३] कर्तृ विशुद्धिं [२२९.३] . विमलचित्तसंततिं परां (२२९.४] प्रकृष्टां सर्वावरणप्रहाणादिति सर्वमनवद्यमिति । १. वितत्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy