SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ११४.पं.३. हेतुबिन्दु टीकालोकः । ति निर्विकल्पकस्य रसाद्यालम्बनस्य । तदुपादेयत्वेन [१११.३] विज्ञानलक्षणोपादानोपादेयत्वेन । ननु च मनस्कारादिसमुदायजन्यमिदमेकमुपदर्शितमेतत्सामग्री मध्यप्रविष्टकजन्यं तु किं न दर्शितमित्याह तदन्यादे [१११.१३]ति । एकजन्यमिति तत्सामग्र्यन्तःपतितकारणानपेक्षैकजन्यमित्यवसेयम्, न त्वेकजन्यं नाम किञ्चित्संभवति । तत्र चक्षुरादिनिरपेक्षमनस्कारजन्यो मनोराज्यादिविकल्पः, विषयादिनिरपेक्षचक्षुर्मनस्कारा - 5 त्मकद्वयजन्यं द्विचन्द्रादिविज्ञानम्, समनन्तरप्रत्ययाद्विज्ञानाच्चक्षुर्विज्ञानस्योपलम्भा महे (?)त्याद्यभिधानादेवैतदूहितुं शक्यमित्यभिप्रायेण व स्व' यमूह्यमि[१११.१३ ]त्याह । ननु किं भागतो विशेषवृत्तिर्येन' बहुवचनेन निर्देश इत्याह तज्जन्यापेक्षया चे[१११.१७ ]ति । सामग्रथन्तरस्य स्वभावभेदवतो भावाद् भिनकार्यप्रसूतिः । कुतः स्वभावभेदवत्त्वं तस्येत्यपेक्षायां योज्यम् कार्यान्तरे [११२.१]त्यादि । पृथिव्यादीन्युपादाय वर्तन्त इत्युपादाय रूपं [ ११२.५] परस्परादि मयूरव्यंसकादित्वात्समासः । आगमापेक्षया वक्तुमुद्यतेन च परेणाऽऽगमभावैवानूदिता । स्वभावस्थित तेनाश्रयः (स्थितेराश्रयः ) स्वभावस्थित्याश्रयः [११२.१८] । अवश्यं हि प्रतिबन्ध केन किञ्चित्करेण भाव्यम् । किञ्चित्शब्दवाच्येनार्थान्तरेणेत्यभिप्रायेणाह स्वभावान्तरो - 15 त्पादने यावदि [११२.१९]ति । ननुपकारक आधारो न तु जनकस्तत्कथमेवमुच्यत इत्याह नही [ ११२.२७]ति । भूतानां [११३.२] पृथिव्यादीनाम् । उच्यत इति [११३.२] वैभाषिकमते कथ्यत इति द्रष्टव्यम् । न तु सौत्रान्तिकनये भूतभौतिकविभागोस्ति । Jain Education International ३५५ कालक्षेपेण [११३.९] कालविलंबेन । तत्सह्भाविने [११३.१४ ]त्यनुप्राव- 20 सहचारिणेत्यवसेयम् । अनन्तरं [ ११३.१४] तदुत्पादनात् । तस्य विशेषस्योत्पादनात् । तस्य [११३.१५] क्रियमाणविशेषस्य । कथं तत्रा किञ्चित्करत्वं तस्य सहकारिणो ज्ञापितं भवतीत्याह - शक्तिप्रतिबन्धकापनयनेने [ ११३.१९ ]ति । यस्मादर्थेऽयं निपातः न '[]वेति व्याचक्षाणो वै [ ११३.२५] शब्दमवधारणे दर्शयति । संभावनायां [११४.२] न्याय का यातायामित्यवसेयम् । अत एवं व्यनक्ति 25 न्याये [ ११४.३ ]ति । 6 १. स्वयमभ्यूह्यम् S. २. अतञ्जन्यापेक्षया S 10 For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy