SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २२९ प्रशस्तिः । इमं क्षताशेषकुतर्कमार्ग, मुनीशराद्धान्तनयप्रदीपम् । वितत्य पुण्यं यदुपार्जितं तत् , परां विशुद्धिं जगतो विधेयात् ॥ [S. 216a.] हेतुबिन्दुटीका समाप्ता । 5 ....................................... मा यतत इमा या तद्रूपा वल (2) त्रिभुवनस्य हिताय शश्वत् । नरस्य सेतोः दो......तथागतमतस्य निबोधयित्री ॥२॥ .......७५ माम्र(ग)सिर वदि ७ रवौ । मंगलं महाश्रीः ॥ 10 न गुरोरुपदेशमग्रहीत् बुबुधे वस्तु ततो .......धीः। यतते स्म न तस्य वृद्धये न परिस्पन्दितुमव्यपारयत् ॥[१॥] जीवात्मकं चान्द्रमसं च तेजः कृतास्पदं तस्य त ...त् । तदेव शक्ता...था परत्र चित्रा हि विश्वप्रकृति...नाः ॥२॥ हे ! रोहिणीरमण ! सर्वकलानिकेत ! तारापते ! रजनिनाथ ! सुधानिधान !। कादम्बरीरसगुणेषु नि ......वमात्मानमर्पितशरीरमनुस्मरेन्दोः ॥ ३ ॥ श्रीब्रह्माणगच्छे पं० अभयकुमारस्य हेतुबिन्दुतर्कः॥ 15 १. °टीका ब्राह्मणाचतेन विकृता समा° T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy