SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ १. प्रमाणपरिच्छेदः । भिरेकत्रैकसम्बन्धाघटनात् । तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्यानेकत्वात्, अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरोधात् । गुणिदेशस्य च प्रतिगुणं मेदात्, तदभेदे भिन्नार्थगुणानामपि गुणिदेशा भेदप्रसङ्गात् । संसर्गस्य च प्रतिसंसर्गि मेदात्, तदभेदे संसर्गिभेदविरोधात् । शब्दस्य प्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यताप चेरिति कालादिभिर्भिन्नात्मनामभेदोप- 5 चारः क्रियते । एवं भेदवृत्तितदुपचारावपि वाच्याविति । पर्यवसितं परोक्षम् । ततथ निरूपितः प्रमाणपदार्थः । इति महामहोपाध्याय श्रीकल्याणविजय गणि शिष्यमुख्यपण्डितश्रीलांभविजयगणिशिष्यावतंसपण्डित श्रीजीत विजयगणि सतीर्थ्य पण्डित श्रीनयविजयगणिशिष्येण पण्डितश्रीपद्मविजयगणि सहोदरेण पण्डितयशोविजयगणिना कृतायां जैनतर्कभाषायां प्रमाणपरिच्छेदः सम्पूर्णः । Jain Education International २१ sederer २. नयपरिच्छेदः । [ १. नयानां स्वरूपनिरूपणम् । ] 1 ६१. प्रमाणान्युक्तानि । अथ नया उच्यन्ते । प्रमाणपरिच्छिन्नस्यानन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिणस्तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा नयोः । प्रमाणै- 15 कदेशत्वात् तेषां ततो भेदः । यथा हि समुद्रैकदेशो न समुद्रो नाप्यसमुद्रस्तथा नया अपि न प्रमाणं न वाsप्रमाणमिति । ते च द्विधा - द्रव्यार्थिकपर्यायार्थिक भेदात् । तत्र प्राधान्येन द्रव्यमात्रग्राही द्रव्यार्थिकः । प्राधान्येन पर्याय मात्रग्राही पर्यायार्थिकः । तत्र द्रव्यार्थिकत्रिधा नैगमसङ्ग्रहव्यवहारभेदात् । पर्यायार्थिकचतुर्धा ऋजुमूत्रशब्दसमभिरूदैवंभूतमेदात् । ऋजुसूत्रो द्रव्यार्थिकस्यैव भेद इति तु जिनभद्रगणिक्षमाश्रमणाः । 20 ६२. तत्र सामान्यविशेषाद्यनेकधर्मोपनयनपरोऽध्यवसायो नैगमः, यथा पर्यापर्यायद्रव्ययोश्च मुख्यामुख्यरूपतया विवक्षणपरः । अत्र सञ्चैतन्यमात्मनीति २ तुलना- प्र. न. ७.१ । २ तुलना - "नाप्रमाणं प्रमाणं वा नयो ज्ञानात्मको मतः । स्यात्प्रमाणैकदेशस्तु सर्वथाप्यविरोधतः ॥ नायं वस्तु नचावस्तु वस्स्त्वंशः कथ्यते यतः । नामुद्रः समुद्रो वा समुद्रांशो यथोच्यते ॥" तत्त्वार्थश्लोकवा० १.६.२१,५ । ३ तुलना- प्र. न. ७. ५ । ४ तुलना- प्र. न. ७. ६ । ५ तुलना- प्र. न. ७,२७ । ६ तुलना- प्र. न. ७.७ । "गुणप्रधानभावेन धर्मयोरेकधर्मिणि । विवक्षा नैगमोऽत्यन्तभेदोक्तिः स्यात्तदाकृतिः ॥ लधीय० ६.१८ । तस्वार्थ श्लोकवा ० १.३३. २१ । For Private & Personal Use Only 10. www.jainelibrary.org
SR No.001070
Book TitleJain Tarka Bhasha
Original Sutra AuthorYashovijay Upadhyay
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year1993
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Nyay, P000, & P055
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy