________________
१. प्रमाणमीमांसायाः सूत्रपाठः ।
साधनात् साध्यज्ञानम् ॥९॥ सहक्रमभाविनोः सहक्रमभावनियमो ऽविना
स्वार्थ स्वनिश्चितसाध्याविनाभावैकलक्षणात् | धर्मी प्रमाणसिद्धः ॥ १६ ॥ बुद्धिसिद्धोऽपि ॥ १७॥ न दृष्टान्तोऽनुमानाङ्गम् ॥१८॥ साधनमात्रात् तत्सिद्धेः ॥१९॥ स व्याप्तिदर्शनभूमिः ॥२०॥ स साधर्म्यवैधर्म्याभ्यां द्वेधा ॥२१॥
साधनधर्मप्रयुक्तसाध्यधर्मयोगी साधर्म्य
भावः ॥ १० ॥ ऊहात् तन्निश्वयः ॥ ११॥
स्वभावः कारणं कार्यमेकार्थसमवायि विरोधि चेति पञ्चधा साधनम् ॥१२॥ सिषाधयिषितमसिद्धमबाध्यं साध्यं पक्षः ॥ १३ ॥ प्रत्यक्षानुमानागमलोकस्ववचनप्रतीतयो बाधाः १४ साध्यं साध्यधर्मविशिष्टो घर्मी, क्वचित्तु साध्यधर्मनिवृत्तिप्रयुक्तसाधनधर्मनिवृत्ति योगी वैधर्म्यदृष्टान्तः ॥२३॥
दृष्टान्तः ॥२२॥
धर्मः ॥१५॥
इत्याचार्य श्री हेमचन्द्रविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य द्वितीयमाह्निकम् । ता मू० ॥
यथोक्तसाधनाभिधानजः परार्थम् ॥ १॥ वचनमुपचारात् ॥२॥ तद् द्वेधा ॥३॥ तथोपपत्त्यन्यथानुपपत्तिभेदात् ॥४॥ नानयोस्तात्पर्ये भेदः ॥५॥ अत एव नोभयोः प्रयोगः || ६ || विषयोपदर्शनार्थं तु प्रतिज्ञा ॥७॥ गम्यमानत्वेऽपि साध्यधर्माधारसन्देहापनोदाय धर्मिणि पक्षधर्मोपसंहारवत् तदुपपत्तिः ॥ ८ ॥ एतावान् प्रेक्षप्रयोगः ॥९॥ बोध्यानुरोधात् प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चापि ॥ १० ॥ साध्यनिर्देशः प्रतिज्ञा ॥११॥
साधनत्वाभिव्यञ्जकविभक्त्यन्तं साधनवचनं
हेतुः ॥१२॥
दृष्टान्तवचनमुदाहरणम् ॥ १३ ॥ धर्मिणि साधनस्योपसंहार उपनयः || १४ || साध्यस्य निगमनम् ॥१५॥ असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥ १६ नासन्ननिश्चितसत्त्वो वाऽन्यथानुपपन्न इति
॥
सत्वस्यासिद्धौ सन्देहे वाऽसिद्धः ||१७|| वादिप्रतिवाद्युभयभेदाच्चैतद्भेदः ॥ १८ ॥ विशेष्यासिद्धादीनामेष्वेवान्तर्भावः ॥ १९ ॥
विपरीत नियमोन्यथैवोपपद्यमानो विरुद्धः॥२०॥ नियमस्यासिद्धौ सन्देहे वाऽन्यथाप्युपपद्यमानोऽनैकान्तिकः ॥ २१ ॥ साधर्म्यवैधर्म्याभ्यामष्टावष्टौ दृष्टान्ताभासाः ॥ २२॥ अमूर्तत्वेन नित्ये शब्दे साध्ये कर्मपरमाणुघटाः साध्यसाधनोभयविकलाः ॥ २३ ॥ वैधर्म्येण परमाणुकर्माकाशाः साध्याद्यव्यतिरेकिणः ॥ २४ ॥
वचनाद्रागे रागान्मरणधर्म किञ्चिज्ज्ञत्वयोः सन्दिग्धसाध्याद्यन्वयव्यतिरेका रथ्यापुरु
वदनं वादः ॥ ३०॥ स्वपक्षस्य सिद्धिर्जयः ॥ ३१ ॥ असिद्धिः पराजयः ॥ ३२ ॥ स निग्रहो वादिप्रतिवादिनोः ॥ ३३ ॥ न विप्रतिपत्त्यप्रतिपत्तिमात्रम् ॥ ३४ ॥ साधनाङ्गवचनमदोषोद्भावने ॥ ३५ ॥
इत्याचार्य श्री हेमचन्द्रविरचितायां प्रमाणमीमांसायां द्वितीयस्याध्यायस्य कियन्ति सूत्राणि - सं मू० ॥
Jain Education International
षादयः ।। २५ ॥ विपरीतान्वयव्यतिरेकौ ॥ २६ ॥ अप्रदर्शितान्वयव्यतिरेकौ ॥ २७ ॥ साधनदोषोद्भावनं दूषणम् ॥ २८ ॥ अभूतदोषोद्भावनानि दूषणाभासा जात्युत्तराणि २९ तत्त्वसंरक्षणार्थं प्राश्निकादिसमक्षं साधनदूषण
For Private & Personal Use Only
www.jainelibrary.org