________________
१. प्रमाणमीमांसायाः सूत्रपाठः । अथ प्रमाणमीमांसा ॥१॥
| स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरससम्यगर्थनिर्णयः प्रमाणम् ॥ २॥
__ नघ्राणचक्षुःश्रोत्राणीन्द्रियाणि द्रव्यभावस्वनिर्णयः सन्नप्यलक्षणम् , अप्रमाणेऽपि । भेदानि ॥ २१ ॥ भावात् ॥ ३॥
द्रव्येन्द्रियं नियताकाराः पुद्गलाः ॥ २२ ॥ ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि भावेन्द्रियं लब्ध्युपयोगौ ॥ २३ ॥ नाप्रामाण्यम् ॥ ४ ॥
सर्वार्थग्रहणं मनः ॥ २४ ॥ अनुभयत्रोभयकोटिस्पर्शी प्रत्ययः संशयः ॥५॥ | नार्थालोको ज्ञानस्य निमित्तमव्यतिरेकात् ॥२५॥ विशेषानुल्लेख्यनध्यवसायः ॥ ६ ॥ अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः ॥२६॥ अतस्मिंस्तदेवेति विपर्ययः ॥ ७॥
अवगृहीतविशेषाकाङ्क्षणमीहा ॥ २७ ॥ प्रामाण्यनिश्चयः स्वतः परतो वा ॥ ८ ॥ ईहितविशेषनिर्णयोऽवायः॥ २८॥ प्रमाणं द्विधा ॥ ९॥
स्मृतिहेतुर्धारणा ॥ २९॥ प्रत्यक्षं परोक्षं च ॥१०॥
प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥ ३०॥ व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षतरप्रमाण- | अर्थक्रियासामर्थ्यात् ॥ ३१ ॥ सिद्धिः ॥ ११ ॥
तल्लक्षणत्वाद्वस्तुनः ॥ ३२ ॥ भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः॥१२॥ पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेविशदः प्रत्यक्षम् ॥ १३ ॥
नास्यार्थक्रियोपपत्तिः ॥ ३३ ॥ प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा वैश
फलमर्थप्रकाशः ॥३४॥ द्यम् ॥ १४ ॥
। कर्मस्था क्रिया ॥३५॥ तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो
कर्तृस्था प्रमाणम् ॥३६॥ मुख्यं केवलम् ॥ १५॥
तस्यां सत्यामर्थप्रकाशसिद्धेः ॥ ३७॥ प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तसिद्धिः॥ १६ ॥ अज्ञाननिवृत्तिर्वा ॥३८॥ बाधकाभावाच ॥ १७ ॥
अवग्रहादीनां वा क्रमोपजनधर्माणां पूर्व पूर्व तत्तारतम्येऽवधिमनःपर्यायौ च ॥ १८ ॥
प्रमाणमुत्तरमुत्तरं फलम् ॥३९॥ विशुद्धिक्षेत्रस्वामिविषयभेदात् तद्भेदः ॥ १९ ॥ | हानादिबुद्धयो वा ॥४०॥ इन्द्रियमनोनिमित्तोऽवग्रहेहावायधारणात्मा सां- | प्रमाणाद्भिनाभिन्नम् ॥४१॥ - व्यवहारिकम् ॥ २० ॥
| स्वपराभासी परिणाम्यात्मा प्रमाता ॥४२॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य प्रथममातिकम् -ता-मू० ॥
अविशदः परोक्षम् ॥१॥
| उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानम् ऊहः ॥५॥ स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः ॥२॥ | व्याप्तिापकस्य व्याप्ये सति भाव एव व्यावासनोद्बोधहेतुका तदित्याकारा स्मृतिः ॥३॥ | प्यस्य वा तत्रैव भावः ॥६॥ दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं | साधनात्साध्यविज्ञानम् अनुमानम् ॥७॥ तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥४॥ | तत् द्विधा स्वार्थ परार्थ च ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org