SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ १. प्रमाणमीमांसायाः सूत्रपाठः । अथ प्रमाणमीमांसा ॥१॥ | स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरससम्यगर्थनिर्णयः प्रमाणम् ॥ २॥ __ नघ्राणचक्षुःश्रोत्राणीन्द्रियाणि द्रव्यभावस्वनिर्णयः सन्नप्यलक्षणम् , अप्रमाणेऽपि । भेदानि ॥ २१ ॥ भावात् ॥ ३॥ द्रव्येन्द्रियं नियताकाराः पुद्गलाः ॥ २२ ॥ ग्रहीष्यमाणग्राहिण इव गृहीतग्राहिणोऽपि भावेन्द्रियं लब्ध्युपयोगौ ॥ २३ ॥ नाप्रामाण्यम् ॥ ४ ॥ सर्वार्थग्रहणं मनः ॥ २४ ॥ अनुभयत्रोभयकोटिस्पर्शी प्रत्ययः संशयः ॥५॥ | नार्थालोको ज्ञानस्य निमित्तमव्यतिरेकात् ॥२५॥ विशेषानुल्लेख्यनध्यवसायः ॥ ६ ॥ अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः ॥२६॥ अतस्मिंस्तदेवेति विपर्ययः ॥ ७॥ अवगृहीतविशेषाकाङ्क्षणमीहा ॥ २७ ॥ प्रामाण्यनिश्चयः स्वतः परतो वा ॥ ८ ॥ ईहितविशेषनिर्णयोऽवायः॥ २८॥ प्रमाणं द्विधा ॥ ९॥ स्मृतिहेतुर्धारणा ॥ २९॥ प्रत्यक्षं परोक्षं च ॥१०॥ प्रमाणस्य विषयो द्रव्यपर्यायात्मकं वस्तु ॥ ३०॥ व्यवस्थान्यधीनिषेधानां सिद्धेः प्रत्यक्षतरप्रमाण- | अर्थक्रियासामर्थ्यात् ॥ ३१ ॥ सिद्धिः ॥ ११ ॥ तल्लक्षणत्वाद्वस्तुनः ॥ ३२ ॥ भावाभावात्मकत्वाद्वस्तुनो निर्विषयोऽभावः॥१२॥ पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेविशदः प्रत्यक्षम् ॥ १३ ॥ नास्यार्थक्रियोपपत्तिः ॥ ३३ ॥ प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा वैश फलमर्थप्रकाशः ॥३४॥ द्यम् ॥ १४ ॥ । कर्मस्था क्रिया ॥३५॥ तत् सर्वथावरणविलये चेतनस्य स्वरूपाविर्भावो कर्तृस्था प्रमाणम् ॥३६॥ मुख्यं केवलम् ॥ १५॥ तस्यां सत्यामर्थप्रकाशसिद्धेः ॥ ३७॥ प्रज्ञातिशयविश्रान्त्यादिसिद्धेस्तसिद्धिः॥ १६ ॥ अज्ञाननिवृत्तिर्वा ॥३८॥ बाधकाभावाच ॥ १७ ॥ अवग्रहादीनां वा क्रमोपजनधर्माणां पूर्व पूर्व तत्तारतम्येऽवधिमनःपर्यायौ च ॥ १८ ॥ प्रमाणमुत्तरमुत्तरं फलम् ॥३९॥ विशुद्धिक्षेत्रस्वामिविषयभेदात् तद्भेदः ॥ १९ ॥ | हानादिबुद्धयो वा ॥४०॥ इन्द्रियमनोनिमित्तोऽवग्रहेहावायधारणात्मा सां- | प्रमाणाद्भिनाभिन्नम् ॥४१॥ - व्यवहारिकम् ॥ २० ॥ | स्वपराभासी परिणाम्यात्मा प्रमाता ॥४२॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य प्रथममातिकम् -ता-मू० ॥ अविशदः परोक्षम् ॥१॥ | उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानम् ऊहः ॥५॥ स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः ॥२॥ | व्याप्तिापकस्य व्याप्ये सति भाव एव व्यावासनोद्बोधहेतुका तदित्याकारा स्मृतिः ॥३॥ | प्यस्य वा तत्रैव भावः ॥६॥ दर्शनस्मरणसम्भवं तदेवेदं तत्सदृशं तद्विलक्षणं | साधनात्साध्यविज्ञानम् अनुमानम् ॥७॥ तत्प्रतियोगीत्यादिसङ्कलनं प्रत्यभिज्ञानम् ॥४॥ | तत् द्विधा स्वार्थ परार्थ च ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy