SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ०५. पं० १७.] भाषाटिप्पणानि । १५ लक्षण कारणमूलक हैं। देवसूरि का लक्षण कारण और स्वरूप उभयमूलक २ है जब कि आ० हेमचन्द्र के इस लक्षण में केवल स्वरूप का निदर्शन है, कारण का नहीं । पृ० ५ पं० ८ 'साधकबाधक' - तुलना - " साधकबाधकप्रमाणाभावात् तत्र संशीतिः - लघीं॰ स्ववि० १. ४. अष्टश० का० ३. “ सेयं साधक बाधकप्रमाणानुपपत्तौ सत्यां समानधर्मोपलब्धिर्विनश्यदवस्थाविशेषस्मृत्या सहाविनश्यदवस्थयैकस्मिन् क्षणे सती संशयज्ञानस्य हेतुरिति 5 सिद्धम् ।" - तात्पर्य० १. १ २३. " न हि साधकबाधकप्रमाणाभावमवधूय समानधर्मादिदर्शनादेवासी" - न्यायकु ० पृ० ८. पृ० ४. पं० १३. 'विशेषा' - प्रत्यक्ष अनुमान उभय विषय में अनध्यवसाय का स्वरूप बतलाते हुए प्रशस्तपाद ने लिखा है कि "नध्यवसायेोपि प्रत्यक्षानुमानविषय एव सञ्जायते । तत्र प्रत्यक्षविषये तावत् 10 प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा व्यासङ्गादनर्थित्वाद्वा किमित्यालोचनमात्रमनध्यवसायः । यथा वाहीकस्य पनसादिष्वनभ्यवसायो भवति । तत्र सत्ताद्रव्यत्वपृथिवीत्ववृक्षत्वरूपवत्त्वादिशाखाद्यपेक्षेोऽध्यवसायेो भवति । पनसत्वमपि पनसेष्वनुवृत्तमाम्रादिभ्यो व्यावृत्तं प्रत्यक्षमेव केवलं तूपदेशाभावाद्विशेषज्ञाप्रतिपत्तिर्न भवति । अनुमानविषयेऽपि नारिकेलद्वीपवासिनः सानामात्रदर्शनात् को नु खल्वयं प्राणी स्यादित्यनध्यवसायो भवति । " - प्रशस्त० पृ० १८२. उसी के विवरण में श्रीधर ने कहा है कि - " सेयं संज्ञाविशेषानवधारणात्मिका प्रतीतिरनध्यवसायः ॥” - कन्दली० पृ० १८३. ० हेमचन्द्र के लक्षण में वही भाव सन्निविष्ट है । पृ० ५. पं० १५ - ' परेषाम् ' - तुलना - " प्रत्यक्षं कल्पनापोढं नामजात्याद्यसंयुतम्” प्रमाणसमु०१.३. “तत्र प्रत्यक्षं कल्पनापोढं यज्ज्ञानमर्थे रूपादैा नामजात्यादिकल्पनारहितं तदक्षमक्षं 20 प्रति वर्त्तते इति प्रत्यक्षम् ” न्यायप्र० पृ० ७. " कल्पनापोढमभ्रान्तं प्रत्यक्ष मृ” — न्यायवि० १. ४. पृ० ५. पं० १७. 'अतस्मिन् ' - आ० हेमचन्द्र का प्रस्तुत लक्षण कणादरे के लक्षण की तरह कारणमूलक नहीं है पर योगसूत्र और प्रमाणनयतत्वालोक के लक्षण की तरह स्वरूपमूलक है । १. " सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः " " दृष्टं च दृष्टवत्" "यथादृष्टमयथादृष्टत्वाच्च” "विद्याऽविद्यातश्च संशयः " - वैशे० सू० २. २. १७-२०. “समानाऽनेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः " - न्यायसू० १ १. २३. "अन्ये तु संशयलक्षणमन्यथा व्याचक्षते - साधर्म्य दर्शनाद्विशेषोपलिप्सोर्विमर्शः संशय इति" - न्यायवा० - १.१.२३. "बौद्धाभिमतं संशयलक्षणमुपन्यस्यति । अन्ये स्विति ।" तात्पर्य० १.१.२३. २. " साधकबाधकप्रमाणाभावादनवस्थितानेक कोटिसंस्पर्श' ज्ञानं संशयः । " - प्रमाणन० १. १२. ३. “इन्द्रियदोषात् संस्कारदेोषाच्चाविद्या" वैशे० सू० १.२.१०. ४. “विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् । ” - योगसू० १.८ प्रमाणन० १. १०, ११. Jain Education International For Private & Personal Use Only 15 25 www.jainelibrary.org
SR No.001069
Book TitlePramana Mimansa Tika Tippan
Original Sutra AuthorHemchandracharya
AuthorSukhlal Sanghavi, Mahendrakumar Shastri, Dalsukh Malvania
PublisherZZZ Unknown
Publication Year1995
Total Pages340
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, Nyay, Nay, & Praman
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy