SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ३७३ १७०२] कम्मपयडीणं ठिइपरूवणं। [४] देवाउअस्स जहा णेरइयाउअस्स ठिति त्ति। १७०२. [१] णिरयगतिणांमाए णं भंते! कम्मस्स • पुच्छा। गोयमा ! जहण्णेणं सागरोवमसहस्सस्स दो सत्तभागा पलिओवमस्स असंखेज्जतिभागेणं ऊणगा, उक्कोसेणं वीसं सागरोवमकोडाकोडीओ; वीस य वाससताई अबाहा। [२] तिरियगतिौमाए जहा णपुंसगवेदस्स (सु. १७०० [११])। [३] मणुयगतिणीमाए पुच्छा । गोयमा ! जहण्णेणं सागरोवमस्स दिवडूं सत्तभागं पलिओवमस्स असंखेजइभागेणं ऊणगं, उक्कोसेणं पण्णरस सागरोवमकोडाकोडीओ; पण्णरस य वाससताइं आबाहा०। [४] देवगतिणांमाए णं ० पुच्छा। गोयमा ! जहण्णेणं सागरोवमसहस्सस्स १० एकं सत्तभागं पलिओवमस्स असंखेजइभागेणं ऊणगं, उक्कोसेणं जहा पुरिसवेयस्स [सु. १७००. [१०])। [५] एगिदियजाइणामाए पुच्छा। गोयमा ! जहण्णेणं सागरोवमस्स दोण्णि सत्तभागा पलिओवमस्स असंखेजइभागेणं ऊणगा, उक्कोसेणं वीसं सागरोवमकोडाकोडीओ; वीस य वाससताइं अबाहा०।। [६] बेइंदियजातिणामाए णं ० पुच्छा । गोयमा ! जहण्णेणं सागरोवमस्स णव पणतीसतिभागा पलिओवमस्स असंखेजइभागेणं ऊणगा, उक्कासेणं अट्ठारस सागरोवमकोडाकोडीओ; अट्ठारसय वाससयाइं अबाहा । [७] तेइंदियजाइणामाए णं जहण्णेणं एवं चेव, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ; अट्ठारस य वाससताइं अबाहा० । [८] चउरिंदियजाइणामाए णं ० पुच्छा। जहण्णेणं सागरोवमस्स नव पणतीसतिभागा पलिओवमस्स असंखेजइभागेणं ऊणया, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ; अट्ठारस य वाससयाई अबाहा ।। [९] पंचेंदियजाइणामाए णं ० पुच्छा। गोयमा ! जहण्णेणं सागरोवमस्स दोणि सत्तभागा पलिओवमस्स असंखेज्जइभागेणं ऊणगा, उक्कोसेणं वीसं सागरो- २५ वमकोडाकोडीओ; वीस य वाससयाइं अबाहा० । [१०] ओरालियसरीरणामाए वि एवं चेव । [११] वेउब्वियसरीरणामाए णं भंते ! • पुच्छा। गोयमा ! जहण्णेणं १, ४. °णामए जे० ध० ॥२-३. °णामए ध०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy