SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ३७२ पण्णवणासुते तेवीसमै कम्मपगडिपर बीउसे [ सु. १७०१ - उक्कोसेणं [५] कोहसंजेलणा पुच्छा । गोयमा ! जहण्णेणं दो मासा, चत्तालीसं सागरोवमकोडाकोडीओ; चत्तालीसं वाससताई जाव णिसेगो । [६] माणसंजेलणाए पुच्छा । गोयमा ! जहण्णेणं मासं, उक्कोसेणं जहा कोहस्स | [७] मायासंजलणाए पुच्छा । गोयमा ! जहण्णेणं अद्धमासं, उक्कोसेणं जहा कोहस्स । २० [4] लोभसंजलगाए पुच्छा । गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं जहा कोहस्स । [९] इत्थिवेदस्स णं ० पुच्छा । गोयमा ! जहण्णेणं सागरोवमस्स दिवडुं १० सत्तभागं पलिओवमस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं पण्णरस सागरोवमकोडाकोडीओ; पण्णरस य वाससताई अबाहा० । [१०] पुरिसवेयस्स णं ० पुच्छा । गोयमा ! जहण्णेणं अट्ठ संवच्छराई, उक्कोसेणं दस सागरोवमकोडाकोडीओ; दस य वाससयाई अबाहा, जाव निसेगो । [११] नपुंसगवेदस्स णं ० पुच्छा । गोयमा ! जहणणं सागरोवमस्स १५ दुण्णि सत्तभागा पलिओवमस्स असंखिज्जइभागेणं ऊणगा, उक्कोसेणं वीसं सागरो - वमकोडाकोडीओ; वीसतिं वाससताइं अबाहा० । [१२] हौस- रतीणं पुच्छा । गोयमा ! जहण्णेणं सागरोवमस्स एक्क सत्तभागं पलिओवमस्स असंखेज्जइभागेणं ऊणं, उक्कोसेणं दस सागरोवमकोडाकोडीओ; दस य वाससताई अबाहा० । [१३] अरइ-भय-सोग-दुगुंछाणं पुच्छा । गोयमा ! जहण्णेणं सागरोवमस्स दोणि सत्तभागा पलिओवमस्स असंखेज्जइभागेणं ऊणया, उक्कोसेणं वीसं सागरोवमकोडाकोडीओ; वीसतिं वाससताइं अबाहा० । १७०१. [१] णेरइयाउयस्स णं • पुच्छा । गोयमा ! जहणणं दस वाससहस्साइं अंतोमुहुत्तमन्भइयाई, उक्कोसेणं तेत्तीसं सागरोवमाई पुव्वकोडी२५ तिभागमब्भइयाई । [२] तिरिक्खजोणियाउअस्स पुच्छा । गोयमा ! जहणणेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडितिभागम भइयाई । [३] एवं मणूसाउअस्स वि । १- २. संजलणे पु°म० प्र० पु२ ॥ ३. हस्स-र° जे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy