SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ कम्मपयडीणं ठिपरूवणं । [ सुत्ताई १६९७ - १७०४. कम्मपयडीणं ठिइपरूवणं ] १६९७. णाणावरणिज्जस्स णं भंते ! कम्मस्स केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ; तिण्ण य वाससहस्साइं अबाहा, अबाहूणिया कम्मठिती कम्मणिसेगो । १७०० ] १६९८. [१] निद्दापंचयस्स णं भत्ते ! कम्मस्स केवतियं कालं ठिती ५ पण्णत्ता ? गोयमा ! जहणेणं सागरोवमस्स तिणि सत्तभागा पलिओवमस्स असंखेज्जइभागेणं ऊणया, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ; तिण्णि य वाससहस्साइं अबाहा, अबाहूणिया कम्मठिती कम्मणिसेगो । [२] दंसणचउक्कस्स णं भंते ! कम्मस्स केवतियं कालं ठिती पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ; तिण्णि १० य वाससहस्साइं अबाहा० । १६९९. [१] सातावेयणिज्जस्स इरियावहियबंधगं पडुच्च अजहण्णमणुक्कोसेणं दो समया, संपराइयबंधगं पडुच्च जहणणेणं बारस मुहुत्ता, उक्कोसेणं पण्णरस सागरोवमकोडाकोडीओ; पण्णरस य वाससताई अबाहा० । ३७१ [२] असायावेयणिज्जस्स जहणणेणं सागरोवमस्स तिणि सत्तभागा १५ पलिओवमस्स असंखेज्जइभागेणं ऊणगा, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ; तिण्णि य वाससहस्साइं अबाहा० । १७०० [१] सम्मत्तवेयणिज्जस्स पुच्छा । गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं छावट्ठि सागरोवमाई साइरेगाई । [२] मिच्छत्तवेयणिज्जस्स जहणणेणं सागरोवमं पलिओवमस्स असंखेज्ज - इभागेणं ऊणगं, उक्कोसेणं सैत्तरिं कोडाकोडीओ; सत्त य वाससहस्साइं अबाहा, अबाहूणिया० । [३] सम्मामिच्छत्तवेदणिज्जस्स जहणणेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं । [४] कसायबारसगस्स जहणणेणं सागरोवमस्स चत्तारि सत्तभागा २५ पलिओवमस्स असंखेज्जइभागेणं ऊणया, उक्कोसेणं चत्तालीसं सागरोवमकोडाकोडीओ; चत्तालीसं वाससताई अबाहा, जाव णिसेगो । १. ऊणिया म० मु० ॥ २. सित्तरिं जे० ध० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy