________________
१६४१]
जीवाईसु किरियाणं सहभावपरूवणाइ ।
[४] पंचेंदियतिरिक्खजोणियस्स आइल्लियाओ तिण्णि वि परोप्परं नियमा कञ्जंति, जस्स एयाओ कति तस्स उंवरिल्लाओ दो भइज्जंति, जस्स उवरिल्लाओ दोण्णि कजंति तस्स एताओ तिण्णि वि णियमा कज्जंति; जस्स अपञ्चक्खाणकिरिया तस्स मिच्छादंसणवत्तिया सिय कजति सिय णो कज्जति, जस्स पुण मिच्छादंसणवत्तिया किरिया कजति तस्स अप्प चक्खाणकिरिया णियमा कज्जति ।
[4] मणूसस्स जहा जीवस्स ।
[६] वाणमंतर - जोतिसिय- वेमाणियस्स जहा णेरइयस्स ।
१६३६. जं समयण्णं भंते! जीवस्स आरंभिया किरिया कज्जति तं समयं पारिग्गहिया किरिया कज्जति ? एवं एते जस्स १ जं समयं २ जं देसं३ जं पैदेसण्णं ४ चत्तारि दंडगा णेयव्त्रा । जहा णेरइयाणं तहा सव्वदेवाणं णेयव्वं जाव वेमाणियाणं । १०
[ सुत्ताई १६३७-४१. जीवाईसु पावद्वाणविरइपरूवणं ]
१६३७, अत्थि णं भंते ! जीवाणं पाणाइवायवेरमणे कज्जति ? हंता ! अत्थि । कम्हि णं भंते ! जीवाणं पाणाइवायवेरमणे कज्जति ? गोयमा ! छसु जीवणिकाए ।
१६३८. [१] अस्थि णं भंते ! णेरइयाणं पाणाइवायवेरमणे कज्जति ? १५ गोमा ! णो इण समट्ठे ।
[२] एवं जाव वेमाणियाणं । णवरं मणूसाणं जहा जीवाणं (सु. १६३७) ।
३५९
१६३९. एवं मुसावाएणं जाव मायामोसेणं जीवस्स य मणूसस्स य, सेसाणं णो इणट्ठे समट्ठे । णवरं अदिण्णादाणे गहण - धारणिजेसु दव्वेसु, मेहुणे २० रूवेसु वा रूवसहगएसु वा दव्वेसु, सेसाणं सव्वदव्वेसु ।
१६४०. अस्थि णं भंते! जीवाणं मिच्छादंसण सल्लवेरमणे कज्जति ? हंता ! अत्थि । कम्हि णं भंते ! जीवाणं मिच्छादंसणसल्लवेरमणे कज्जड़ ? गोयमा ! सव्वदव्वेसु ।
१६४१. एवं णेरइयाणं जाव वेमाणियाणं । णवरं एगिंदिय - विगलिं- २५ दियाणं णो इण सम |
१. उवरिल्लिया दोण्णि भइ म० प्र० पु१ पु३ ॥ २. पदेसेण य चत्तारि म० प्र० पु१ पु२ पु३ ॥ ३. रूवसाहगेसु जे० ॥ ४. सब्वेसु दव्वेसु म० प्र० पु१ पु२ पु३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org