SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ १६४१] जीवाईसु किरियाणं सहभावपरूवणाइ । [४] पंचेंदियतिरिक्खजोणियस्स आइल्लियाओ तिण्णि वि परोप्परं नियमा कञ्जंति, जस्स एयाओ कति तस्स उंवरिल्लाओ दो भइज्जंति, जस्स उवरिल्लाओ दोण्णि कजंति तस्स एताओ तिण्णि वि णियमा कज्जंति; जस्स अपञ्चक्खाणकिरिया तस्स मिच्छादंसणवत्तिया सिय कजति सिय णो कज्जति, जस्स पुण मिच्छादंसणवत्तिया किरिया कजति तस्स अप्प चक्खाणकिरिया णियमा कज्जति । [4] मणूसस्स जहा जीवस्स । [६] वाणमंतर - जोतिसिय- वेमाणियस्स जहा णेरइयस्स । १६३६. जं समयण्णं भंते! जीवस्स आरंभिया किरिया कज्जति तं समयं पारिग्गहिया किरिया कज्जति ? एवं एते जस्स १ जं समयं २ जं देसं३ जं पैदेसण्णं ४ चत्तारि दंडगा णेयव्त्रा । जहा णेरइयाणं तहा सव्वदेवाणं णेयव्वं जाव वेमाणियाणं । १० [ सुत्ताई १६३७-४१. जीवाईसु पावद्वाणविरइपरूवणं ] १६३७, अत्थि णं भंते ! जीवाणं पाणाइवायवेरमणे कज्जति ? हंता ! अत्थि । कम्हि णं भंते ! जीवाणं पाणाइवायवेरमणे कज्जति ? गोयमा ! छसु जीवणिकाए । १६३८. [१] अस्थि णं भंते ! णेरइयाणं पाणाइवायवेरमणे कज्जति ? १५ गोमा ! णो इण समट्ठे । [२] एवं जाव वेमाणियाणं । णवरं मणूसाणं जहा जीवाणं (सु. १६३७) । ३५९ १६३९. एवं मुसावाएणं जाव मायामोसेणं जीवस्स य मणूसस्स य, सेसाणं णो इणट्ठे समट्ठे । णवरं अदिण्णादाणे गहण - धारणिजेसु दव्वेसु, मेहुणे २० रूवेसु वा रूवसहगएसु वा दव्वेसु, सेसाणं सव्वदव्वेसु । १६४०. अस्थि णं भंते! जीवाणं मिच्छादंसण सल्लवेरमणे कज्जति ? हंता ! अत्थि । कम्हि णं भंते ! जीवाणं मिच्छादंसणसल्लवेरमणे कज्जड़ ? गोयमा ! सव्वदव्वेसु । १६४१. एवं णेरइयाणं जाव वेमाणियाणं । णवरं एगिंदिय - विगलिं- २५ दियाणं णो इण सम | १. उवरिल्लिया दोण्णि भइ म० प्र० पु१ पु३ ॥ २. पदेसेण य चत्तारि म० प्र० पु१ पु२ पु३ ॥ ३. रूवसाहगेसु जे० ॥ ४. सब्वेसु दव्वेसु म० प्र० पु१ पु२ पु३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy