SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रस्य विषयानुक्रमः पृष्ठाङ्कः ८१-८४ ९६-९७ विषयः चतुर्विंशतिदण्डकानां सिद्धानां च दिगनुपातेनाल्पबहुत्वम् २२५-२६. द्वितीयं गतिद्वारम् __चतुर्गतिकानां जीवानां सिद्धानां चाल्पबहुत्वम् . २२७-३१. तृतीयमिन्द्रियद्वारम् सभेदानां सेन्द्रियाणामनिन्द्रियाणां च जीवानां विस्तरतोऽ ल्पबहुत्वम् २३२-५१. चतुर्थ कायद्वारम् सभेदानां सकायिकानामकायिकानां च जीवानां विस्तरतोऽ ल्पबहुत्वम् २५२. पञ्चमं योगद्वारम् सभेदानां सयोगिनामयोगिनां च जीवानामल्पबहुत्वम् २५३. षष्ठं वेदद्वारम् सभेदानां सवेदानामवेदानां च जीवानामल्पबहुत्वम् २५४. सप्तमं कषायद्वारम् सभेदानां सकषायिणामकषायिणां च जीवानामल्पबहुत्वम् २५५. अष्टमं लेश्याद्वारम् सभेदानां सलेश्यानामलेश्यानां च जीवानामल्पबहुत्वम् २५६. नवमं सम्यक्त्वद्वारम् सम्यग्दृष्टि-मिथ्यादृष्टि-सम्यग्मिथ्यादृष्टीनां जीवानामल्प बहुत्वम् २५७-५९. दशमं ज्ञानद्वारम् आभिनिबोधिकादिपञ्चज्ञानिनां त्रिविधाज्ञानिनां च जीवाना मल्पबहुत्वम् २६०. एकादशं दर्शनद्वारम् चतुर्विधदर्शनिनां जीवानामल्पबहुत्वम् २६१. द्वादशं संयतद्वारम् संयत-असंयत-संयतासंयत-नोसंयतनोअसंयतानां जीवाना मल्पबहुत्वम् २६२. त्रयोदशमुपयोगद्वारम् साकारोपयुक्तानामनाकारोपयुक्तानां च जीवानामल्पबहुत्वम् चतुर्दशमाहारद्वारम् आहारकाणामनाहारकाणां च जीवानामल्पबहुत्वम् २६४. पञ्चदशं भाषकद्वारम् भाषकाणामभाषकाणां व जीवानामल्पबहुत्वम् २६५. षोडशं परीत्तद्वारम् । परीत्त-अपरित्त-नोपरित्तनोअपरीत्तानां जीवानामल्पबहुत्वम् ९७-९८ ९८ २६३. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy