SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रशापनासूत्रस्य विषयानुक्रमः सूत्राङ्कः पृष्ठाङ्कः २ विषयः १२१-२३. सरागचारित्रार्याणां भेद-प्रभेदाः १२४-३२. वीतरागचारित्रार्याणां भेद-प्रभेदाः १३३-३८. प्रकारान्तरेण चारित्रार्याणां सामायिकचारित्रार्यादयः पञ्च भेदाः, तेषां प्रभेदाश्च १३९-४७. देवजीवप्रज्ञापना चतुर्निकायदेवानां भेद-प्रभेद-नामादिनिरूपणम् ४३-४४ ४४-४५ ४६-८० ४६-४७ ४८-४९ ४९-५० १४८-२११. द्वितीय स्थानपदम् १४८-५०. पृथ्वीकायस्थानानि १५१ -५३. अपकायस्थानानि १५४-५६. तेजस्कायस्थानानि १५७-५९. वायुकायस्थानानि १६०-६२. वनस्पतिकायस्थानानि १६३. द्वीन्द्रियस्थानानि जीन्द्रियस्थानानि १६५. चतुरिन्द्रियस्थानानि १६६. पञ्चेन्द्रियस्थानानि १६७-७४. नैरयिकस्थानानि सप्तविधानां नारकाणां नरकावासानां च वर्णनम् १७५. पञ्चेन्द्रियतिर्यग्योनिकस्थानानि मनुष्यस्थानानि १७७-८७. भवनवासिदेवस्थानानि दशविधानां भवनवासिनां तद्भवनानां च वर्णनम् . १८८-९४. वानव्यन्तरदेवस्थानानि अष्टविधानां वानव्यन्तराणां नन्नगरावासानां च वर्णनम् १९५. ज्योतिष्कदेवस्थानानि ज्योतिकदेवानां तद्विमानानां च वर्णनम् १९६-२१०. वैमानिकदेवस्थानानि द्वादशकल्पस्थित-ग्रेवेयकानुत्तरोपपातिकदेवानां तद्विमानानां च वर्णनम् २११. सिद्धस्थानानि ईषयाग्भारपृथ्वीवर्णनम् , सिद्धजीवानामवगाहना-सुखादिवर्णनं च ५५ ५५-६३ ६४-६७ ६७-६८ ६८-७७ ७७-८० ८१-१११ २१२-३३४. तृतीयं बहुवक्तव्यपदम् २१२. दिग्-गत्यादीनि सप्तविंशतिौराणि २१३-२४. प्रथम दिग्द्वारम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy