SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रस्य विषयानुक्रमः सूत्राङ्कः ३३ ३३-३४ ३४ ३४-४४ ३५-४४ विषयः भुजपरिसर्पाणां नकुल-गोधादिनामकदम्बकम् , सम्मूछिमगर्भव्युत्क्रान्तिकेति भेदद्वयम् , पर्याप्तकापर्याप्तक-जातिकुलकोटि-योन्यादिनिरूपणं च खेचरतिरश्वां चर्मपक्षि-लोमपक्ष्यादि भेदचतुष्टयम् चर्मपक्षिणां वल्गुली-जलोकोऽटिलादिनामकदम्बकम् लोमपक्षिणां ढंक(दे०) कङ्कादिनामकदम्बकम् ८९-९०. समुद्कपक्षि-विततपक्षिनिरूपणम् ९१. खेचरतिरश्वां सम्मूछिम-गर्भव्युत्क्रान्तिकेति भेदद्वयम् , पर्याप्तकापर्याप्तक-जातिकुलकोटि-योन्यादिनिरूपणं च ९२-१३८. मनुष्यजीवप्रज्ञापना ९२. मनुष्याणां सम्मूर्छिम-गर्भव्युत्क्रान्तिकेति भेदद्वयम् ९३. सम्मूर्छिममनुष्याणामुत्पत्तिस्थानानि ९४. गर्भव्युत्क्रान्तिकमनुष्याणां कर्मभूमकादि भेदत्रयम् ९५. अन्तर्वीपजमनुष्याणामेकोरुकादीन्यष्टाविंशतिर्नामानि ९६. अकर्मभूमकमनुष्याणां त्रिंशद्भेदाः ९७ - १३८. कर्मभूमकमनुष्यप्रज्ञापना ९७. कर्मभूमकमनुष्याणां पञ्चदश भेदाः, आर्य-म्लेच्छभेदद्वयं च ९८. म्लेच्छानां शक-यवनादिभेदनिरूपणम् ९९. आर्याणां प्राप्तकर्याप्राप्तद्धार्येति भेदद्वयम् १००. प्राप्तद्धर्यार्याणामर्हच्चक्रवर्त्यादयः षड् भेदाः १०१. अप्राप्तद्धार्याणां क्षेत्रार्य-जात्यार्यादयो नव भेदाः १०२. क्षेत्रार्यवक्तव्यतायां सार्द्धपञ्चविंशतिदेशनामानि, तत्तद्देशराज धानीनामानि च १०३. अम्बष्ठ-कलिन्दादयो जात्यार्यभेदाः उग्र-भोगादयो कुलार्यभेदाः दौष्यिक-सौत्रिकादयः सप्त कार्यभेदाः १०६. शिल्पार्याणां तुन्नाग-तन्तुवायादय एकोनविंशतिर्भेदाः भाषार्यवक्तव्यतायां ब्राह्मी-यवनालिकाद्यष्टादशविधलिपि नामानि १०८. भाभिनिबोधिकज्ञानार्यादयः पञ्च ज्ञानार्यभेदाः १०९ - १९. दर्शनार्यवक्तव्यता १०९. दर्शनार्याणां सरागदर्शनार्य-धीतरागदर्शनार्येति भेदद्वयम् ११०. सरागदर्शनार्याणां निसर्गरुच्युपदेशरुच्यादयो दश प्रकाराः, तेषां विस्तरतः स्वरूपं च १११ - १९. वीतरागदर्शनार्याणां भेद-प्रभेदाः १२०-३८. चारित्रार्यवक्तव्यता १२०. चारित्राणां सरागचारित्रार्य-वीतरागचारित्रार्येति भेदद्वयम् ३६ ३६ ३६-३७ ३७-३८ १०५. ३९-४० ४०-४१ ४१-४४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy