SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रशापनासूत्रस्य विषयानुक्रमः २९ सूत्राङ्कः एला विषयः पृष्ठाङ्क: ५. २९-४५ २९ २९ ६३. २९-३० ०. ०. ०. w 9V m चतुरिन्द्रियजीवप्रज्ञापना चतुरिन्द्रियजीवानां अंधिय(दे०)-णेत्तिय(दे०)आदिनामकदम्बकम् , पर्याप्तकापर्याप्तक-जातिकुलकोटि-योन्यादिनिरू पणं च ५९-१४७. पञ्चेन्द्रियजीवप्रज्ञापना ५९. पञ्चेन्द्रियाणां नारकादिभेदचतुष्कम् ६०. नैरयिकजीवप्रज्ञापना नैरयिकाणां सप्त भेदाः ६१-९१. पञ्चेन्द्रियतिर्यग्योनिकजीवप्रज्ञापना पञ्चन्द्रियतिर्यग्योनिकानां जलचरादयस्त्रयो भेदाः ६२. जलचरतिरश्चां मत्स्य-कच्छपादिभेदपञ्चकम् मत्स्यानां श्लक्ष्णमत्स्य-खवल्लमत्स्यादिनामकदम्बकम् कच्छपानामस्थिकच्छप-मांसकच्छपेति भेदद्वयम् ग्राहाणां दिली(दे०)-वेढल(दे०)आदि भेदपञ्चकम् मकराणां शौण्डमकर-मृष्टमकरेति भेदद्वयम् णामेकाकारप्ररूपणम् जलचरतिरश्वां सम्मूछिम-गर्भव्युत्क्रान्तिकेति भेदद्वयम् , पर्याप्तकापर्याप्तक-जातिकुलकोटि-योन्यादिनिरूपणं च स्थलचरतिरश्वां चतुष्पद-परिसपैति भेदद्वयम् चतुष्पदानामेकक्षुर-द्विक्षुरादि भेदचतुष्कम् एकक्षुराणामश्वाश्वतरादिनामकदम्बकम् द्विक्षुराणामुष्ट-गो-गवयादिनामकदम्बकम् गण्डीपदानां हस्ति-पूयणय(दे०)आदिनामकदम्बकम् ७४. सनखपदानां सिंह-व्याघ्रादिनामकदम्बकम् स्थलचरतिरश्वां सम्मूछिम-गर्भन्युत्क्रान्तिकेति भेदद्वयम् , पर्याप्तकापर्याप्तक-जातिकुलकोटि-योन्यादिनिरूपणं च परिसर्पतिरश्चामुर परिसर्प-भुजपरिसपैति भेदद्वयम् उरःपरिसर्पाणामहि-अजगरादि भेदचतुष्कम् अहीनां दर्वीकर-मुकुलिन्निति भेदद्वयम् दर्वीकराणामाशीविष-दृष्टिविषादिनामकदम्बकम् मुकुलिनां दिव्याक-गोनसादिनामकदम्बकम् अजगराणामेकाकारनिरूपणम् आसालिकानामुत्पत्तिस्थाननिरूपणम् महोरगाणां भेदा उत्पत्तिस्थानानि च उर परिसर्पाणां सम्मूछि-मगर्भव्युत्क्रान्तिकेति भेदद्वयम् , पर्याप्तकापर्याप्तक-जातिकुलकोटि-योन्यादिनिरूपणं च 6 . i norr . 6 6 6 M 6 : mmmmmmm ३२-३३ ३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy