SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २८ प्रज्ञापनासूत्रस्य विषयानुक्रमः सूत्राका विषयः पृष्ठाङ्क: १६-२७ १७-१८ ३५-५४. ५. वनस्पतिकायजीवप्रज्ञापना वनस्पतिकायिकानां सूक्ष्म-बादरेति भेदद्वयम् सूक्ष्मवनस्पतिकायिकानां पर्याप्तकापर्याप्तकेति भेदद्वयम् बादरवनस्पतिकायिकानां प्रत्येकशरीर-साधारणशरीरेति भेदद्वयम् प्रत्येकशरीरबादरवनस्पतिकायिकानां वृक्ष-गुच्छ-गुल्मादयो द्वादश भेदाः वृक्षाणामेकास्थिक-बहुबीजकेति भेदद्वयम् एकास्थिकवृक्षाणां निम्बाम्र-जम्बु-कोसम्बादिनामकदम्बकम् , मूल-कन्द-स्कन्ध-पत्रादिगतजीवसङ्ख्याप्रमाणं च बहुबीजकवृक्षाणामस्थिक-तिन्दु-कपित्थादिनामकदम्बकम् , मूल-कन्द-स्कन्ध-पत्रादिगतजीवसङ्ख्याप्रमाणं च गुच्छानां वृन्ताकी-सल्लकी-बोण्डक्यादिनामकदम्बकम् गुल्मानां सेरियम(दे०)-नवमालिकादिनामकदम्बकम् लतानां पन्नलता-नागलतादीनि दश नामानि वल्लीनां पुष्यफली-कालिङ्गी-तुम्ब्यादिनामकदम्बकम् पर्वगाणामिक्षु-इक्षुवाटी-वीरणादिनामकदम्बकम् तृणानां सेडिय(दे०)-भत्तिय(दे०)-होत्रिकादिनामकदम्बकम् वलयानां ताल-तमाल-तक्कलि (दे०)आदिनामकदम्बकम् हरितानां अजोरुह(दे०)-वोडाण(दे०)-हरितकादिनामकदम्बकम् औषधीनां शालि-व्रीहि-गोधूमादीनि पञ्चविंशतिर्नामानि जलरुहाणामुदक-अवक-पनकादिनामकदम्बकम् कुहनानां आम(दे०)-काय(दे०)-कुहण(दे०)आदिनामकदम्बकम् प्रत्येकशरीरबादरवनस्पतिकायिकलक्षणम् साधारणशरीर(अनन्तकाय)बादरवनस्पतिकायिकानां नामानि, मूल-कन्द-स्कन्ध-त्वचा-शाखा-प्रवाल-पत्र-पुष्प-फल-बीजादीनां साधारणशरीर-प्रत्येकशरीरत्वलक्षणानि वनस्पतिकायिकानां पर्याप्तकापर्याप्तक-योन्यादिभेदनिरूपणम्, प्रत्येक साधारणवनस्पतीनां भेदविशेषनिरूपणं च द्वीन्द्रियजीवप्रज्ञापना द्वीन्द्रियजीवानां पुलाकिमिय(दे०) कुक्षिकृमिकादिनामकदम्बकम् , पर्याप्तकापर्याप्तक-जातिकुलकोटि-योन्यादिनिरूपणं च श्रीन्द्रियजीवप्रज्ञापना त्रीन्द्रियजीवानामवपतिक-रोहिणीकादिनामकदम्बकम् , पर्याप्तकापर्याप्तक-जातिकुलकोटि-योन्यादिनिरूपणं च २० २०-२१ २१-२६ २६ २७ २७-२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy