SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ २६८. २७५. प्रज्ञापनासूत्रस्य विषयानुक्रमः विषयः पृष्ठाः सप्तदशं पर्याप्तद्वारम् पर्याप्त-अपर्याप्त-नोपर्याप्तनोअपर्याप्तानां जीवानामल्पबहुत्वम् ___९९ २६७. अष्टादशं सूक्ष्मद्वारम् सूक्ष्म-बादर-नोसूक्ष्मनोबादराणां जीवानामल्पबहुत्वम् एकोनविंशं संज्ञिद्वारम् संज्ञि-असंज्ञि-नोसंज्ञिनोअसंज्ञिनां जीवानामल्पबहुत्वम् २६९. विशं भवद्वारम् भवसिद्धिक-अभवसिद्धिक-नोभवसिद्धिकनोभभवसिद्धिका नां जीवानामल्पबहुत्वम् २७०-७३. एकविंशमस्तिकायद्वारम् धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकाय-जीवास्तिकाय. -पुद्गलास्तिकायाद्वासमयानां द्रव्यार्थता-प्रदेशार्थतादिना विस्तरतोऽल्पबहुत्वम् १००-१ २७४. द्वाविंशं चरमद्वारम् चरमाणामचरमाणां च जीवानामल्पबहुत्वम् त्रयोविंशं जीवद्वारम् जीव-पुदल-अद्धासमय-सर्वगव्य-सर्वप्रदेश-सर्वपर्यवाणा मल्पबहुत्वम् २७६-३२४. चतुर्विशं क्षेत्रद्वारम् जीवानां चतुर्विशतिदण्डकानां च क्षेत्रानुपातेनाल्पबहुत्वम् १.१-७ ३२५. पञ्चविंशं बन्धद्वारम् मायुःकर्मबन्धकानां पर्याप्तापर्याप्त-सुप्त-जागर-समबहुतादीनां जीवानामल्पबहुत्वम् ३२६-३३. षड्डिशं पुद्रलद्वारम् ३२६ - २९. पुद्गलानां न्याणां च क्षेत्र-दिगनुपातेनाल्पबहुत्वम्, ३३०-३३.. सङ्खयेयप्रदेशकादीनामेकप्रदेशावगाढादीनामेकसमयस्थितिकादीनामेकगुणकालकादीनां च पुद्गलानां द्रष्यार्थता-प्रदेशार्थतादिना विस्तरतोऽल्प बहुत्वम् ३३४. सप्तविंशं सर्वजीवाल्पबहत्वप्ररूपकं महादण्डकद्वारम् ३३५-४३७. चतुर्थे स्थितिपदम् १९२-३५ ३३५-४२. नैरयिकस्थितिप्रज्ञापना ११२-१४ ३४३ - ४४. देव-देवीस्थितिप्रज्ञापना ३४५-५३. भवनवासिदेवस्थितिप्रज्ञापना ११४-१६ ३५५-६८. एकेन्द्रियजीवस्थितिप्रज्ञापना ३६९. द्वीन्द्रियजीवस्थितिप्रज्ञापना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy