SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ ११३१] नेरइएस समाहाराइसत्तदारपरूवणं । रइया दुविहा पण्णत्ता, तं जहा - पुव्वोववण्णगा य पच्छोववण्णगा य । तत्थ णं जेते पुव्वोववण्णा ते णं विसुद्ध वण्णतरागा । तत्थ णं जे ते पच्छोववण्णगा ते णं अविसुद्धवण्णतरागा, सेएणणं गोयमा ! एवं बुच्चति रइया णो सव्वे समवण्णा ३ । ११२७. एवं जहेव वण्णेण भणिया तहेव लेस्सासु वि विसुद्धले संतरागा अविसुद्धलेस्संतरागा य भाणियव्वा ४ | ११२८. रइया णं भंते ! सव्वे समवेदणा ? गोयमा ! णो इणट्ठे समट्ठे | से केणट्ठेणं भंते ! एवं वुच्चति णेरड्या णो सव्त्रे समवेयणा ? गोयमा ! णेरइया दुविहा पण्णत्ता, तं जहा - सण्णभूया य असण्णिभूया य । तत्थ णं जे ते सण्णिभूया ते णं महावेदणतरागा । तत्थ णं जे ते असण्णिभूया ते णं अप्पवेदणतरागा, सेतेणेणं गोयमा ! एवं वुच्चति नेरइया नो सव्वे समवेयणा ५ । ११२९. णेरइया णं भंते ! सव्वे समकिरिया ? गोयमा ! णो इणट्टे समट्ठे । से केणद्वेणं भंते ! एवं वुच्चति णेरइया णो सव्वे समकिरिया ? गोयमा ! णेरइया तित्रिहा पण्णत्ता, तं जहा सम्मद्दिट्ठी मिच्छेद्दिट्ठी सम्मामिच्छद्दिट्ठी । तत्थ णं जे ते सम्मद्दिट्ठी तेसि णं चत्तारि किरियाओ कजंति, तं जहा- आरंभिया १ परिग्गहिया २ मायावत्तिया ३ अपच्चक्खाणकिरिया ४ । तत्थ णं जे ते मिच्छद्दिट्ठी जे १५ य सम्मामिच्छॆद्दिट्ठी तेसिं णेयतियाओ पंच किरियाओ कज्जंति, तं जहा- आरंभिया १ परिग्गहिया २ मायावत्तिया ३ अपचक्खाणकिरिया ४ मिच्छादंसणवत्तिया ५, सेतेणट्टेणं गोयमा ! एवं वुच्चति णेरइया णो सव्वे समकिरिया ६ | २७५ ११३०. णेरइया णं भंते! सव्वे समाउया ? गोयमा ! णो इणट्ठे समट्ठे । से केणेणं भंते! एवं वुच्चइ ? गोयमा ! णेरड्या चउव्विहा पण्णत्ता, तं जहा - २० अत्थेगइया समाउया समोववण्णगा १ अत्थेगइया समाउया विसमोववण्णगा २ अत्थेगइया विसमाउया समोववण्णगा ३ अत्थेगइया विसमाउया विसमोववण्णगा ४, सेएणद्वेणं गोयमा ! एवं वुच्चर णेरड्या णो सव्वे समाउया णो सव्वे समोववण्णगा ७ । १ - २. लेस २ ॥ ३. मिच्छादिट्ठी पु२, एवमन्यत्रापि ॥ ४. च्छद्दिट्ठी तेसि णं नियताओ मु० ॥ ५ णिति पु२ ॥ ६. 'रा ? एवं सच्चे वि पुच्छा । से केणट्टेणं भंते ! एवं वुञ्चति ? जहा र ० ॥ १० [ सुताई ११३१-३६. भवणवा सिसु समाहाराइस तदार परूवणं ] २५ ११३१. असुरकुमारा णं भंते! सव्वे समाहारों ? सच्चैव पुच्छा । गोयमा ! णो इणट्ठे समट्ठे, जहा णेरइया (सु. ११२४) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy