SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्ते सत्तरसमे लेस्सापए पढमुद्दे से [सु. ११३२ - ११३२. असुरकुमारा णं भंते! सव्वे समकम्मा ? गोयमा ! णो इणडे समट्टे । से केणणं भंते ! एवं वुच्चति ? गोयमा ! असुरकुमारा दुविहा पण्णत्ता, तं जहा - पुत्रो ववण्णगा य पच्छोववण्णगा य । तत्थ णं जे ते पुव्वोववण्णगा ते महाकम्मतरागा । तत्थ णं जे ते पच्छोववण्णगा ते णं अप्पकम्मतरागा, सेए ५ गोयमा ! एवं बुच्चति असुरकुमारा णो सव्वे समकम्मा । २७६ १० १५ ११३३. [१] एवं वण्ण-लेस्साए पुच्छा । तत्थ णं जे ते पुव्वोववण्णगा ते णं अविसुद्भवण्णतरागा । तत्थ णं जे ते पच्छोववण्णगा ते णं विसुद्धवण्णतरागा, सेएणद्वेणं गोयमा ! एवं वुञ्चति असुरकुमारा सव्वे णो समवण्णा । [ सुताई ११३७ - ४०, एगिंदियाइसु समाहाराइसत्तदा रपरूवणं ] ११३७. पुढविक्वाइया आहार -कम्म-वण्ण-लेस्साहिं जहा णेरइया (सु. ११२४-२७)। ११३८. पुढविक्काइया णं भंते ! सव्वे समवेदणा ? हंता गोयमा ! सव्वे समवेयणा । से केणेणं भंते ! एवं वुच्चति ? गोयमा ! पुढविक्काइया सव्वे असण्णी असण्णीभूयं अंणिययं वेदणं वेदेंति, सेतेणट्टेणं गोयमा ! पुढविक्काइया २० सव्वे समवेदना | २५ [२] एवं लेस्साए वि । ११३४. वेदणाए जहा रइया (सु. ११२८ ) । ११३५. अवसेसं जहा णेरइयाणं (सु. ११२९-३०)। ११३६. एवं जाव थणियकुमारा । ११३९. पुढविक्वाइया णं भंते ! सव्वे समकिरिया ? हंता गोयमा ! पुढविक्वाइया सव्वे समकिरिया । से केणेणं ? गोयमा ! पुढविक्काइया सव्वे माइमिच्छद्दिट्ठी, तेसिं णेयतियाओ पंच किरियाओ कति, तं जहा- आरंभिया १ परिग्गहिया २ मायावत्तिया ३ अपच्चक्खाणकिरिया ४ मिच्छादंसणवत्तियां ५ । ११४०. एवं जाव चउरिंदिया | १. मलयवृत्तौ व्याख्यातः अणिययं इति पाठो म० पु२ प्रत्योरेवोपलभ्यते ॥ २. 'या य । सेते द्वेणं गो० ! । ११४०. एवं मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy