________________
पण्णवणासुत्ते सत्तरसमे लेस्सापए पढमुद्दे से [सु. ११३२ -
११३२. असुरकुमारा णं भंते! सव्वे समकम्मा ? गोयमा ! णो इणडे समट्टे । से केणणं भंते ! एवं वुच्चति ? गोयमा ! असुरकुमारा दुविहा पण्णत्ता, तं जहा - पुत्रो ववण्णगा य पच्छोववण्णगा य । तत्थ णं जे ते पुव्वोववण्णगा ते महाकम्मतरागा । तत्थ णं जे ते पच्छोववण्णगा ते णं अप्पकम्मतरागा, सेए ५ गोयमा ! एवं बुच्चति असुरकुमारा णो सव्वे समकम्मा ।
२७६
१०
१५
११३३. [१] एवं वण्ण-लेस्साए पुच्छा । तत्थ णं जे ते पुव्वोववण्णगा ते णं अविसुद्भवण्णतरागा । तत्थ णं जे ते पच्छोववण्णगा ते णं विसुद्धवण्णतरागा, सेएणद्वेणं गोयमा ! एवं वुञ्चति असुरकुमारा सव्वे णो
समवण्णा ।
[ सुताई ११३७ - ४०, एगिंदियाइसु समाहाराइसत्तदा रपरूवणं ] ११३७. पुढविक्वाइया आहार -कम्म-वण्ण-लेस्साहिं जहा णेरइया (सु. ११२४-२७)।
११३८. पुढविक्काइया णं भंते ! सव्वे समवेदणा ? हंता गोयमा ! सव्वे समवेयणा । से केणेणं भंते ! एवं वुच्चति ? गोयमा ! पुढविक्काइया सव्वे असण्णी असण्णीभूयं अंणिययं वेदणं वेदेंति, सेतेणट्टेणं गोयमा ! पुढविक्काइया २० सव्वे समवेदना |
२५
[२] एवं लेस्साए वि ।
११३४. वेदणाए जहा रइया (सु. ११२८ ) ।
११३५. अवसेसं जहा णेरइयाणं (सु. ११२९-३०)। ११३६. एवं जाव थणियकुमारा ।
११३९. पुढविक्वाइया णं भंते ! सव्वे समकिरिया ? हंता गोयमा ! पुढविक्वाइया सव्वे समकिरिया । से केणेणं ? गोयमा ! पुढविक्काइया सव्वे माइमिच्छद्दिट्ठी, तेसिं णेयतियाओ पंच किरियाओ कति, तं जहा- आरंभिया १ परिग्गहिया २ मायावत्तिया ३ अपच्चक्खाणकिरिया ४ मिच्छादंसणवत्तियां ५ । ११४०. एवं जाव चउरिंदिया |
१. मलयवृत्तौ व्याख्यातः अणिययं इति पाठो म० पु२ प्रत्योरेवोपलभ्यते ॥ २. 'या य । सेते द्वेणं गो० ! । ११४०. एवं मु० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org