________________
१७. सत्तरसमं लेस्सापयं
पढमो उद्देसओ [सुत्तं ११२३. पढमुद्देसस्स अस्थाहिगारा] ११२३. आहार सम सरीरा उस्सासे १ कम्मरवण्ण३लेस्सासु४ ।
समवेदण ५ समकिरिया ६ समाउया ७ चेव बोधव्वा ॥२०९॥ [सुत्ताई ११२४-३०. नेरइएमु समाहाराइसत्तदारपरूवणं]
११२४. णेरइया णं भंते ! सवे समाहारा सब्बे समसरीरा सब्वे समुस्सासणिस्सासा ? गोयमा ! णो इणढे समढे। से केणटेणं भंते ! एवं वुच्चति णेरइया णो सब्वे समाहारा जाव णो सम्बे समुस्सासणिस्सासा ? गोयमा ! णेरइया दुविहा पण्णत्ता, तं जहा-महासरीरा य अप्पसरीरा य । तत्थ णं जे ते महासरीरा ते णं बहुतराए पोग्गले आहारेंति बहुतराए पोग्गले परिणामेंति बहुतराए पोग्गले उस्ससंति बहुतराए पोग्गले णाससंति, अभिक्खणं आहारेंति अभिक्खणं परिणामेंति अभिक्खणं ऊससंति अभिक्खणं णीससंति । तत्थ णं जे ते अप्पसरीरा ते णं
अप्पतराए पोग्गले आहारेंति अप्पतराए पोग्गले परिणामेति अप्पतराए पोग्गले १५ ऊससंति अप्पतराए पोग्गले णीससंति, आहच्च आहारेंति आहच परिणामेंति आहच
ऊससंति आहच्च णीससंति, से' एतेणटेणं गोयमा ! एवं वुच्चइ णेरइया णो सव्वे समाहारा णो सव्वे समसरीरा णो सव्वे समुस्सासणीसासा १।
११२५. णेरइया णं भंते ! सव्वे समकम्मा ? गोयमा ! णो इणढे समढे। से केणटेणं भंते ! एवं वुच्चति ? णेरइया णो सब्वे समकम्मा १ गोयमा ! २० णेरइया दुविहा पण्णता, तं जहा-पुवोववण्णगा य पच्छोववण्णगा य। तत्थ
णं जे ते पुबोववण्णगा ते णं अप्पकम्मतरागा। तत्थ णं जे ते पच्छोववण्णगा ते णं महाकम्मतरागा, सेऎणद्वेणं गोयमा ! एवं वुचति णेरइया णो सव्वे समकम्मा २।
११२६. णेरइया णं भंते ! सम्बे समवण्णा ? गोयमा ! णो इणढे २५ समढे। से केणटेणं भंते ! एवं बुचति णेरइया णो सव्वे समवण्णा ? गोयमा !
१. सेएणटेणं पु२, एवमन्यत्रापि प्रत्यन्तरे वावृत्त्योपलभ्यते ॥ २. सेतेणटेणं पु२, एवमन्यत्रापि प्रत्यन्तरेष्वावृत्त्योपलभ्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org