________________
१५. पनरसमं इंदियपयं
___ पढमो उद्देसो [सुत्तं ९७२. पढमुद्देसस्स अत्थाहिगारा] ९७२. संठाणं १ बाहलं २ पोहत्तं ३ कतिपएस ४ ओगाढे ५। अप्पाबहु ६ पुट्ठ ७ पविट्ठ ८ विसय ९ अणगार १० आहारे ११ ५
॥२०२॥ अद्दाय १२ असी १३ य मंणी १४ उडुपाणे १५ तेल्ल १६
फाणिय १७ वसा १८ य । कंबल १९ थूणा २० थिग्गल २१ दीवोदहि २२ लोगऽलोगे
२३-२४ य ॥ २०३॥ १८
१ मणी दुद्ध पाणे तेल्ल म०प्र० पु१ पु२ पु३ मु० । प्रत्यन्तरेषु दृश्यमानोऽयं पाठभेदो लिपिविकारजनितः सम्भाव्यते, छन्दोभङ्गोऽप्यत्र सजायते। प्राचीनासु सूत्रप्रतिषु प्राचीनासु सर्वास्वपि हरिभद्रवृत्तिप्रतिषु च गाथापाठे उडुपाणे इत्येव पाठ उपलभ्यते। मलयगिरिवृत्तौ यद्यपि मुद्रितादर्शे (पत्र २९३-१) “ ततो मणिविषयं ततो दुग्धोपलक्षितं ततः पानकविषयं ततस्तैलविषय" इति वृत्तिपाठो मुद्रितो दृश्यते. किश्चास्मदवलोकितेषु सर्वेष्वपि तालपत्रीयादिवृत्त्यादर्शेषु "ततो मणिविषयं ततस्तैलविषयं" इत्येव पाठो वर्तत इत्यतोऽत्र प्राचीनकालादेव उडुपाणे इत्यर्थाधिकारव्याख्यासूचको दुद्ध पाणे इत्यर्थाधिकारव्याख्यासूचको वा ग्रन्थो गलितोऽस्ति । किञ्चात्र उडुपाणे इति पाठो योग्यः ? दुद्ध पागे इति वा पाठो योग्यः ? इति विचार्यते-तत्र तावद् मलयगिरिवृत्तौ मुद्रितः “ततो दुग्धोपलक्षितं ततः पानकविषय” इति पाठस्तु केनापि विदुषा स्थानपूर्त्यर्थं प्रक्षिप्तोऽयोग्य एव, श्रीमद्भिर्मलयगिरिसूरिपादैः स्वयमेवाग्रे (पत्र ३०५-२) "एवमसि-मण्यादिविषयाण्यपि षद् सूत्राणि भावनीयानि” इति निर्देशनात् , मुद्रितवृत्तिपाठप्रामाण्यस्वीकरणे असि १ मणि २ दुग्ध ३ पान ४ तैल ५ फाणित ६ वसा ७ इत्येवं सप्तसूत्रसंख्याभावाच । अत एव येन केनापि गीतार्थेन प्रक्षिप्तोऽयं पाठो भवतु तथाप्यप्रमाणभूतोऽयं वृत्तिगतो मुद्रितः पाठ इत्यस्माभिः पूर्वापरं ग्रन्थसन्दर्भमनुसन्धायात्र उडुपाणे इत्येव पाठ आइतोऽस्ति । मलयगिरिवृत्तौ चेद् गलितपाठानुसन्धानं कर्तव्यं तर्हि "ततो मणिविषयं तत उदपानविषयं] ततस्तैल विषयं” इतिरूपेणैव विधातव्यम् । यद्यप्यत्र श्रीमलयगिरिपादवृत्तिवचनादेव उडुपाणे इति पाठः प्रामाण्यकोटिमधिरूढ एव वर्तते तथापि उडुपाणपाठप्रामाण्यसविशेषनिर्णयार्थ निशीथसूत्रत्रयोदशोद्देशकगतं सूत्रकदम्बकमप्यत्र सोपयोगमिति तदत्र प्राचीनतमप्रत्यन्तराधारेणोद्भियते—“जे भिक्खू अदाए० असीए० मणिम्मि० उडुपाणे० तेल्ले० फाणिए० वसाए अप्पाणं देहति।" अत्र सूत्रकदम्बके श्रीमलयगिरिभिर्निर्दिष्टानि असि-मणि-उडुपाण-तेल्ल-फाणिय वसारूपाणि षट् सूत्राण्येव वर्तन्त इति प्रज्ञापनासूत्रस्य प्राचीनासु प्रतिषूपलभ्यमानः “अदाय असी य मणी उडुपाणे तेल्ल फाणिय वसा. या" इतिरूपः सूत्रपाठ एव वरीयानिति। अपि च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org