________________
२३६
पण्णवणासुत्ते चोइसमं कसायपयं । [सु. ९६९९६९. एवं उवचिणिस्संति।
९७०. जीवा णं भंते ! कइहिं ठाणेहिं अट्ठ कम्मपगडीओ बंधिंसु ? गोयमा ! चउहिं ठाणेहिं । तं जहा-कोहेणं १ जाव लोभेणं ४।
९७१. एवं णेरइया जाव वेमाणिया बंधेसु बंधंति बंधिस्संति, उदीरेंसु ५ उदीरंति उदीरिस्संति, वेइंसु वेएंति वेइस्संति, निजरेंसु निजरिति णिजरिस्संति ।
एवं एते जीवाईया वेमाणियपज्जवसाणा अट्ठारस दंडगा जाव वेमाणिया णिज्जरिंसु णिजरंति णिजरिस्संति।
आयपइट्ठिय खेत्तं पडुच्चऽणंताणुबंधि आभोगे। चिण उवचिण बंध उईर वेय तह निजरा चेव ॥ २०१॥
॥ पण्णवणाए भगवतीए चोदसमं कसायपयं समत्तं ॥
१. जहा-कोहेणं माणेणं मायाए लोभेणं पु२ ॥ २. वेदइस्संति म० प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org