SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २३८ १० पण्णवणासुत्ते पनरसमे इंदियपए पढमुद्दे से [ सुतं ९७३. इंदिय भेयपरूवणा ] ९७३. कति णं भंते! इंदिया पण्णत्ता ? गोयमा ! पंच इंदिया पण्णत्ता । तं जहा- सोइंदिए १ चक्खिदिए २ घाणिंदिए ३ जिम्मिंदिए ४ फार्सिदिए ५ । [सुतं ९७४. १ संठाणदारं ] ९७४. [१] सोइंदिए णं भंते ! किंसंठिते पण्णत्ते ? गोयमा ! कलंबुयापुप्फसंठाणसंठिए पण्णत्ते । [सु. ९७३ [२] चक्खिदिए णं भंते ! किंसंठिए पण्णत्ते ? गोयमा ! मसूरचंद संठाणसंठिए पन्नत्ते । Jain Education International [३] घाणिंदिए णं पुच्छा । गोयमा ! अइमुत्तगचंदसंठाणसंठिए पण्णत्ते । [४] जिभिदिए णं पुच्छा । गोयमा ! खुरप्पसंठाणसंठिए पण्णत्ते । [4] फार्सिदिए णं पुच्छा । गोयमा ! णाणासंठाणसंठिए पण्णत्ते । ८८ श्रीजीवविजयगणि-श्रीधनविमलगणिभ्यां स्वस्वविरचितप्रज्ञापनासूत्र गूर्जर भाषा स्तबकान्तः दुद्धपाणे इति पाठ आहतोऽस्ति । तत्रापि श्रीजीवविजयगणिना दुद्ध पाण इति द्वारद्वयं मत्वाऽत्राधिकारे पञ्चविंशतिर्द्वाराणि विहितानि सन्ति, तदनुसारेण च व्याख्यातमस्ति तथाग्रेऽपि एवं असिं मणि दुद्धं पातेलं फाणियं वसं इति ९९९ [२] - सूत्रव्याख्याने षट्सूत्रप्रतिबन्ध एव स्वीकृतो नास्तीति न तन्मतेन सूत्राधिक्यदोष इति । श्रीधनविमलगणिभिस्तु दुद्ध पाणे इति द्वारयुगलं निर्दिश्यापि अग्रे एवं एते अभिलावेणं असिं माणें दुद्धं पाणं तेल्लं फाणियं वसं इति ९९९ [२] सूत्रस्तबके 'इम एणे आलावे छ सूत्र कहवां -- दीप्तखन्न दीप्तमणि मधु पाणी तेल सथिलगु [ल] रस र (व) सादि ' इति स्वव्याख्यानबाधको वृत्तिकृन्निर्दिष्टः षट्सूत्रोल्लेखः कथं व्यधायि? इति त एव जानन्ति । अपि च श्रीमद्भिः पुष्प भिक्षुभिः सम्पादिते सुत्तागमद्वितीयभागान्तर्मुद्रिते प्रज्ञापनासूत्रेऽत्र स्थाने (पृ. ४१२ ) " अद्दा य असी य मणी दुद्ध पाणिय तेल फाणिय तहा य । " इतिरूपः गाथापाठो मुद्रितोऽस्ति, नायं पाठः कथञ्चिदपि समुचितोऽस्ति । यद्यप्यत्र तैः श्रीमलयगिरिपादनिर्दिष्ट - " एवमसि मण्यादिविषयाण्यपि षट् सूत्राणि भावनीयानि -" इति वृत्तिपाठं प्रेक्ष्य षट्सूत्रसंख्यासमीकरणार्थ अर्थात् षट्सूत्रविधानार्थं वसा य इति पाठस्थाने तहा य इति विहितमाभाति तथापि तैर्नैतदुचितं विहितमस्ति, यतस्तैः " एवं एतेणं अभिलावेगं असिं मणि दुद्धं पाणियं तेल्लं फाणियं वसं" इति सप्तसूत्रभवनदोषभयात् सूत्रपाठगतं वसं इति पदं निष्कासितमस्ति ( दृश्यतां सुत्तागमद्वितीयभाग पृष्ठ ४१७) इत्येतावदेव तावन्नास्ति किन्तु निशीथसूत्र त्रयोदशोद्देशकान्तरपि सर्वास्वपि सूत्रप्रतिषूपलभ्यमानं वसासूत्रमपि तैर्निष्कासितमस्ति ( दृश्यतां सुत्तागमद्वितीयभाग पृष्ठ ८९६ ) । अत्र च चेत् तैरुपलब्धपाठानुसारेण दुद्धपाण इति एकपदं व्यधास्यत् तदा यथाकथञ्चिदपि समीचीनमभविष्यत् किन्तु प्रज्ञापनासूत्रगत निशीथसूत्र गतव सासूत्रपदनिष्कासनं त्वतीव बाधकमिति । · For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy