SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १५८ पण्णवणासुत्ते पंचमे विसेसपए [सु. ५४२[२] एवं उक्कोसगुणकालए वि । [३] अंजहण्णमणुक्कोसगुणकालए वि एवं चेव । नवरं सट्ठाणे छट्ठाणवडिते। ५४२. [१] जहण्णगुणकालयाणं भंते ! असंखेजपएसियाणं पुच्छा। ५ गोयमा ! अणंता। से केणटेणं ? गोयमा! जहण्णगुणकालए असंखेजपएसिए जहण्ण गुणकालगस्स असंखेजपएसियस्स दव्वट्ठयाए तुल्ले, पएसट्टयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, ओगाहणट्ठयाए चउट्ठाणवडिए, कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्णादि-उवरिलचउफासेहि य छट्ठाणवडिते। [२] एवं उक्कोसगुणकालए वि । [३] अजहण्णमणुक्कोसगुणकालए वि एवं चेव । णवरं सट्टाणे छट्ठाणवडिते । ५४३. [१] जहण्णगुणकालयाणं भंते ! अणंतपएसियाणं पुच्छा । गोयमा ! अणंता । से केणटेणं भंते ! एवं वुचति ? गोयमा ! जहण्णगुणकालए अणंतपएसिए जहण्णगुणकालयस्स अणंतपएसियस्स दवट्ठयाए तुल्ले, पदेसट्टयाए छट्ठाणवडिते, १५ ओगाहणट्टयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिं तुले, अवसेसेहिं वण्णादि-अट्ठफासेहि य छट्ठाणवडिते । [२] एवं उक्कोसगुणकालए वि । [३] अजहण्णमणुक्कोसगुणकालए वि एवं चेव। नवरं सट्टाणे छट्ठाणवडिते। ५४४. एवं नील-लोहित-हालिद्द-सुकिल्ल-सुन्भिगंध-दुभिगंध-तित्त-कडुयकसाय-अंबिल-महुररसपज्जवेहि य वत्तव्वया भाणियव्वा । नवरं परमाणुपोग्गलस्स सुभिगंधस्स दुन्भिगंधो न भण्णति, दुन्भिगंधस्स सुन्भिगंधो न भण्णति, तित्तस्स अवसेसा ण भण्णंति । एवं कडुयादीण वि । सेसं तं चेव । ५४५. [१] जहण्णगुणकक्खडाणं अणंतपएसियाणं पुच्छा। गोयमा ! अणंता । से केणटेणं ? गोयमा ! जहण्णगुणकक्खडे अणंतपएसिए जहण्णगुणक२५ क्खडस्स अणंतपदेसियस्स दव्वट्ठयाए तुल्ले, पदेसट्टयाए छट्ठाणवडिते, ओगा हणट्टयाए चउट्ठाणवडिते, ठितीए चउट्ठाणवडिते, वण्ण-गंध-रसेहिं छट्ठाणवडिते, कक्खडफासपज्जवेहिं तुल्ले, अवसेसेहिं सत्तफासपज्जवेहिं छट्ठाणवडिते । १. एवं अजहण्णमणुक्कोसगुणकालए वि । नवरं ध० ख० म० पु१ पु२ पु३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy