SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ५४१] अजीवपज्जवा। १५७ ५३७. [१] जहण्णठितीयाणं अणंतपदेसियाणं पुच्छा। गोयमा ! अणंता। से केणद्वेणं ? गोयमा ! जहण्णठितीए अणंतपएसिए जहण्णठितीयस्स अणंतपएसियस्स दव्वट्टयाए तुल्ले, पदेसट्टयाए छट्ठाणवडिते, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए तुल्ले, वण्णादि-अट्ठफासेहि य छट्ठाणवडिते। [२] एवं उक्कोसठितीए वि। [३] अजहण्णमणुक्कोसठितीए वि एवं चेव । नवरं ठितीए चउट्ठाणवडिते। ५३८. [१] जहण्णगुणकालयाणं परमाणुपोग्गलाणं पुच्छा। गोयमा ! अणंता । से केणटेणं ? गोयमा ! जहण्णगुणकालए परमाणुपोग्गले जहण्णगुणकालगस्स परमाणुपोग्गलस्स दवट्ठयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाहणट्ठयाए तुल्ले, ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसा वण्णा णत्थि, १० . गंध-रसं-फासपज्जवेहि य छट्ठाणवडिते। [२] एवं उक्कोसगुणकालए वि। [३] एवमजहण्णमणुक्कोसगुणकालए वि। णवरं सट्ठाणे छट्ठाणवडिते। ५३९. [१] जहण्णगुणकालयाणं भंते ! दुपएसियाणं पुच्छा। गोयमा ! अणंता । से केणटेणं ? गोयमा ! जहण्णगुणकालए दुपएसिए जहण्णगुणकालगस्स १५ दुपएसियस्स दव्वट्ठयाए तुल्ले, पएसट्ठयाए तुले; ओगाहणट्ठयाए सिय हीणे सिय तुल्ले सिय अब्भतिते-जति हीणे पदेसहीणे, अह अब्भतिए पएसमभतिए; ठितीए चउट्ठाणवडिते, कालवण्णपज्जवेहिं तुल्ले, अवसेसवण्णादि-उवरिल्लचउफासेहि य छट्ठाणवडिते। [२] एवं उक्कोसगुणकालए वि । [३] अजहण्णमणुक्कोसगुणकालए वि एवं चेव। नवरं सहाणे छट्ठाणवडिते। ५४०. एवं जाव दसपऍसिते । णवरं पएसपरिवडी, ओगाहणा तहेव । ५४१. [१] जहण्णगुणकालयाणं भंते ! संखेज्जपएसियाणं पुच्छा । गोयमा ! अणंता। से केणद्वेणं ? गोयमा ! जहण्णगुणकालए संखेजपएसिए २५ जहण्णगुणकालगस्स संखेजपएसियस्स दव्वट्ठयाते तुल्ले, पएसट्ठयाते दुट्टाणवडिते, ओगाहणट्टयाए दुट्टाणवडिते, ठितीए चउट्ठाणवडिते, कालवण्णपजवेहिं तुल्ले, अवसेसेहिं वण्णादि-उवरिलचउफासेहि य छट्ठाणवडिते । १. °स-दुफास जे० मु० ॥ २. एसियाणं । णवरं खं० ॥ ३. णवरं दसपएस' पु१ पुर पु३ प्र० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy