SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ५५० ] अजीव पज्जवा । [२] एवं उक्कोसगुणकक्खडे वि । [३] अजहण्णमणुक्कोसगुणकक्खडे वि एवं चैव । नवरं सट्टा ras | ५४६. एवं मउय-गरुय- लहुए वि भाणितव्वे | ५ 1 ५४७. [१] जहण्णगुणसीयाणं भंते! परमाणुपोग्गलाणं पुच्छा । गोयमा ! अनंता । से केणेणं ? गोयमा ! जहण्णगुणसीते परमाणुपोग्गले जहण्णगुणसीतस्स परमाणुपोग्गलस्स दव्वझ्याए तुले, पदेसट्टयाए तुले, ओगाहणट्टयाए तुले, ठितीए चउट्ठाणवडिते, वण्ण-गंध-रसेहिं छट्टाणवडिते, सीतफासपज्जवेहि य तुल्ले, उसिणफासो न भण्णति, णिद्ध-लुक्खफासपज्जवेहिं छाणवडिते । १५९ Jain Education International [२] एवं उक्कोसगुणसी वि । [३] अजहण्णमणुक्कोसगुणसीते वि एवं चेव । नवरं सट्टाणे छट्टाणवडिते । ५४८. [१] जहण्णगुणसीयाणं दुपएसियाणं पुच्छा । गोयमा ! अणंता। से केणट्टेणं ? गोयमा ! जहन्नगुणसीते दुपए सिए जहण्णगुणसीयस्स दुपसिस्स व्वया तुले, परसट्टयाए तुल्ले; ओगाहणट्टयाए सिय हीणे सिय १५ तुल्ले सिय अब्भहिते - जइ हीणे पएसहीणे, अह अब्भहिए पएसमब्भतिए; ठिईए चउट्ठाणवडिए, वण्ण-गंध-रैसपज्जवेहिं छट्टाणवडिए, सीतफासपज्जवेहिं तुल्ले, उसिण-निद्ध-लुक्खफासपज्जवेहिं छट्टाणवडिए । [२] एवं उक्कोसगुणसीए वि । 1 २० [३] अजहण्णमणुक्कोसगुणसीते वि एवं चेव । नवरं सट्टाणे छट्ठाणवडिए । ५४९. एवं जाव दसपएसिए । नवरं ओगाहणट्टयाए पदेसपरिवढी कायव्वा जाव दसपएसियस्स णव पएसा वड्डिज्जंति । ५५०. [१] जहण्णगुणसीयाणं संखेज्जपएसियाणं भंते! पुच्छा । गोयमा ! अनंता । से केणट्टेणं ? गोयमा ! जहण्णगुणसीते संखेज्जपएसिए जहण्णगुणसीयस्स संखेज्जपएसियस्स दव्वट्टयाए तुल्ले, परसट्टयाए दुट्टाणवडिए, ओगाहणट्टयाए दुट्टाणवडिते, ठितीए चउट्टाणवडिते, वण्णाईहिं छट्टाणवडिए, सीतफासपज्जवेहिं तुल्ले, उसिण- निद्ध-लक्खेहिं छड्डाणवडिए । १. सर्वेष्वप्यादर्शेषु दुपदेसिते इति पाठो वर्तते ॥ २. 'रस- फासपज्ज' पु२ विना ॥ For Private & Personal Use Only १० २५ www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy