SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १५० पण्णवणासुत्ते पंचमे विसेसपए [सु. ४९४[२] एवं उक्कोसाभिणिबोहियणाणी वि। नवरं आभिणिवोहियणाणपज्जवेहिं तुल्ले, ठितीए तिट्ठाणवडिते, तिहिं णाणेहिं तिहिं सणेहिं छट्ठाणवडिते। [३] अजहण्णमणुक्कोसाभिणिबोहियणाणी जहा उक्कोसाभिणिबोहियणाणी। णवरं ठितीए चउट्ठाणवडिते, सट्ठाणे छट्ठाणवडिते। ४९४. एवं सुतणाणी वि। ४९५. [१] जहण्णोहिणाणीणं भंते ! मणुस्साणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता। से केणद्वेणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णोहिणाणी मणुस्से जहण्णोहिणाणिस्स मणूसस्स दव्वट्ठयाए तुले, पएसट्टयाए तुल्ले, ओगाहणट्ठयाएं चउट्ठाणवडिते, ठिईए तिट्ठाणवडिते, वण्ण-गंध१० रस-फासपजवेहिं दोहिं नाणेहिं छट्ठाणवडिए, ओहिणाणपजवेहिं तुल्ले, मणपजवणाणपजवेहिं छट्ठाणवडिए, तिहिं ईसणेहिं छट्ठाणवडिए। [२] एवं उक्कोसोहिणाणी वि। [३] अजहण्णमणुक्कोसोहिणाणी वि एवं चेव । णैवरं सट्ठाणे छट्ठाणवडिए। ४९६. जहा ओहिणाणी तहा मणपज्जवणाणी वि भाणितव्वे। नवरं १५ ओगाहणट्टयाए तिट्ठाणवडिए। जहा आभिणिबोहियणाणी तहा मतिअण्णाणी सुतअण्णाणी य माणितव्वे । जहा ओहिणाणी तहा विभंगणाणी वि भाणियब्वे । चक्खुदंसणी अचक्खुदंसणी य जहा आभिणिबोहियणाणी। ओहिदंसणी जहा ओहिणाणी। जत्थ णाणा तत्थ अण्णाणा णत्थि, जत्थ अण्णाणा तत्थ णाणा णत्थि, जत्थ ईसणा तत्थ णाणा वि अण्णाणा वि । ४९७. केवलणाणीणं भंते ! मणुस्साणं केवतिया पजवा पण्णत्ता ? गोयमा ! अणंता पजवा पण्णता। से केणद्वेणं भंते ! एवं वुच्चइ केवलणाणीणं मणुस्साणं अणंता पन्जवा पण्णता ? गोयमा ! केवलनाणी मणूसे केवलणाणिस्स मणूसस्स दवट्ठयाए तुले, पदेसट्टयाए तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिते, ठितीए तिट्ठाणवडिते, वण्ण-गंध-रस-फासपज्जवेहिं छट्ठाणवडिते, केवलणाणपज्जवेहिं २५ केवलदंसणपज्जवेहि य तुल्ले। ४९८. एवं केवलदंसणी वि मणूसे भाणियव्वे । १. °ए तिट्ठाण मु० ॥ २. णवरं ओगाहणट्टयाए चउट्ठाणवडिए, सट्ठाणे मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy