SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ९३] ओगाहणासु मणुस्साणं पजवा । केवलणाणपज्जवेहिं तुले, तिहिं अण्णाणेहिं तिहिं दंसणेहिं छट्टाणवडिते, केवलदंसणपज्जवेहिं तुले । ४९० . [१] जहण्णठितीयाणं भंते! मणुस्साणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणट्टेणं भंते ! एवं बुच्चति ? गोयमा ! जहण्णठितीए मणुस्से जहण्णठितीयस्स मणूसस्स दव्वट्टयाए तुले, पदेसट्टयाए तुले, ओगाहणट्टयाए चउट्ठाणवडिते, ठितीए तुल्ले, वण्ण-गंध-रस-फासपज्जवेहिं दोहिं अण्णाणेहिं दोहिं दंसणेहिं छट्ठाणवडिते । [२] एवं उक्कोसठितीए वि । नवरं दो णाणा, दो अण्णाणा, दो दंसणा । [३] अजहण्णमणुक्कोसठितीए वि एवं चेव । नवरं ठितीए चउट्ठाणवडिते ओगाहणट्टयाए चउडाणवडिए, आदिल्लेहिं चउनाणेहिं छट्टाणवडिते, केवलनाण- १० पज्जवेहिं तुल्ले, तिहिं अण्णाणेहिं तिहिं दंसणेहिं छट्टाणवडिते, केवलदंसणपज्जवेहिं तुल्ले । १४९ ४९१. [१] जहण्णगुणकालयाणं भंते! मणुस्साणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णगुणकीलए मणूसे जहण्णगुणकालगस्स मणूसस्स दव्वट्टयाए तुल्ले, पदेसझ्या तुले, ओगाहणट्टयाए चउडाणवडिते, ठितीए चउट्ठाणवडिते, १५ कालवण्णपज्जवेहिं तुल्ले, अवसेसेहिं वण्ण-गंध-रस- फासपज्जवेहिं छट्टाणवडिते, चउहिं णाणेहिं छट्टाणवडिते, केवलणाणपज्जवेहिं तुले, तिहिं अण्णाणेहिं तिहिं दंसणेहिं छट्ठाणवडिते, केवलदंसणपज्जवेहिं तुले । Jain Education International [२] एवं उक्कोसगुणकालए वि । 1 [३] अजहण्णमणुक्कोसगुणकालए वि एवं चेव । नवरं सट्टाणे छट्टाणवडिते । २० ४९२. एवं पंच वण्णा दो गंधा पंच रसा अट्ठ फासा भाणितव्वा । ४९३. [१] जहण्णाभिणिबोहियणाणीणं भंते! मणुस्साणं केवतिया पज्जवा पण्णत्ता ? गोयमा ! अणंता पज्जवा पण्णत्ता । से केणणं भंते ! एवं वुच्चति ? गोयमा ! जहण्णाभिणिबोहियणाणी मणूसे जहण्णाभिणिबोहियणाणिस्स मणूसस्स दव्वया तुले, पदेसट्टयाए तुले, ओगाहणट्टयाए चउट्ठाणवडिते, २५ ठितीए चउडाणवडिते, वण्ण-गंध-रस - फासपज्जवेहिं छट्टाणवड़िते, आभिणिबोहियणाणपज्जवेहिं तुल्ले, सुतणाणपज्जवेहिं तुले, दोहिं दंसणेहिं छट्टाणवडिते । १. कालमणूसे जहण्णगुणकालमणूसस्स जे० वी० प्र० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy