SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १९५] जोइसियदेवठाणाई। काले य महाकाले १ सुरूव पडिरूव २ पुण्णभद्दे य । अमरवइ माणिभद्दे ३ भीमे य तहा महाभीमे ४ ॥ १४९॥ किण्णर किंपुरिसे खलु ५ सप्पुरिसे खलु तहा महापुरिसे ६ । अइकाय महाकाए ७ गीयरई चेव गीतजसे ८ ॥ १५० ॥ १९३. [१] कहि णं भंते ! अणवन्नियाणं देवाणं [पजत्ताऽपज्जत्ताणं] ५ ठाणा पण्णत्ता ? कहि णं भंते ! अणवणिया देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहलस्स उवरि हेट्टा य एगं जोयणसयं वज्जेत्ता मज्झे अट्ठसु जोयणसतेसु, एत्थ णं अणवण्णियाणं देवाणं तिरियमसंखेज्जा णगरावाससयसहस्सा भवंतीति मक्खातं । तेणं जाव (सु.१८८) पडिरूवा। एत्थ णं अणवण्णियाणं देवाणं ठाणा। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं १० लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे । तत्थ णं बहवे अणवन्निया देवा परिवसंति महड्रिया जहा पिसाया (सु.१८९[१]) जाव विहरंति । [२] सन्निहिय-सामाणा यऽत्थ दुवे अणवण्णिदा अणवणिंयकुमाररायाणो परिवसंति महिड्डीया जहा काल महाकाला (सु.१८९[२])। १९४. एवं जहा काल-महाकालाणं दोण्हं पि दाहिणिलाणं उत्तरिलाण १५ य भणिया (सु.१९०[२],१९१[२]) तहा सन्निहिय-सामाणा[ई]णं पि भाणियवा। संगहणिगाहा अणवन्निय १ पणवन्निय २ इसिवाइय ३ भूयवाइया चेव ४। कंद ५ महाकंदिय ६ कुहंडे ७ पययदेवा ८ इमे इंदा ॥१५१॥ सण्णिहिया सामाणा १ धाय विधाए २ इसी य इसिपाले ३। ईसर महेसरे या ४ हवइ सुवच्छे विसाले य ५॥ १५२॥ हासे हासरई वि य ६ सेते य तहा भवे महासेते ७। पयते पययपई वि य ८ नेयव्वा आणुपुवीए ॥ १५३॥ [सुत्तं १९५. जोइसियदेवठाणाई] १९५. [१] कहि णं भंते !. जोइसियाणं देवाणं पजत्ताऽपजत्ताणं २५ ठाणा पण्णत्ता ? कहि णं भंते ! जोइसिया देवा परिवसंति ? गोयमा ! इमीसे 1.णियरायाणो जे० ॥ २. पवयं जे० ॥ ३. हस्से जे० ॥ ४. पयते य पययपयते नेयव्वा म० प्र० ॥ ५. नायच्या पु२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy