SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ६६ १९०. [१] कहि णं भंते! दाहिणिल्लाणं पिसायाणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! दाहिणिल्ला पिसाया देवा परिवसंति ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहलस्स उवरिं एवं जोयणसतं ओगाहित्ता हेट्ठा वेगं जोयणसतं वज्जेत्ता मज्झे अट्ठसु जोयणसएस, एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं तिरियमसंखेज्जा भोमेज्जनगरावाससतसहस्सा भवतीति मक्खातं । ते णं भोमेज्जणगरा बाहिं वट्टा जहा ओहिओ भवणवण्णओ (सु. १७७) तँहा भाणियव्वो जाव १० पडिरूवा । एत्थ णं दाहिणिल्लाणं पिसायाणं देवाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता । तिसु वि लोगस्स असंखेज्जइभागे । तत्थ णं बहवे दाहिणिल्ला पिसाया देवा परिवसंति महिड्डिया जहा ओहिया जाव (सु. १८८) विहरंति । [२] काले यँऽत्थ पिसायइंदे पिसायराया परिवसति महिड्डीए (सु. १८८) जाव पभासेमाणे । से णं तत्थ तिरियमसंखेज्जाणं भोमेज्जगनगरावाससतसहस्साणं चउण्हं १५ सामाणियसाहस्सीणं चउण्हमग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाधिवतीणं सोलसण्हं आतरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं दाहिणिल्लाणं वाणमंतराणं देवाण य देवीण य आहेवच्चं (सु. १८८) जाव विहरति । ५ पण्णवणासुत्ते बिइए ठाणपए [ सु. १९०[२] काल-महाकाला यत्थ दुवे पिसीयइंदा पिसायरायाणो परिवसंति महिड्डिया महज्जुइया जाव (सु. १८८) विहरति । २० १९१. [१] उत्तरिल्लाणं पुच्छा । गोयमा ! जहेव दाहिणिल्लाणं वत्तव्या (सु. १९० [१] ) तहेव उत्तरिल्लाणं पि । नवरं मंदरस्स पव्वयस्स उत्तरेणं । [२] महाकाले यत्थ पिसायइंदे पिसायराया परिवसति जाव १९० [२]) विहरति १९२. एवं जहा पिसायाणं (सु. १८९ - १९० ) तहा भूयाणं पि जाव गंधव्वाणं । वरं इंदेसु णाणत्तं भाणियव्वं इमेण विहिणा-भूयाणं सुरूवपडिरूवा, जक्खाणं पुण्णभद्द - माणिभद्दा, रक्खसाणं भीम-महाभीमा, किण्णराणं २५ किण्णर-किंपुरिसा, किंपुरिसाणं सप्पुरिस - महापुरिसा, महोरगाणं अइकाय -महाकाया, गंधव्वाणं गीतरती - गीतजसे जाव (सु. १८८) विहरति । १. पिसायंदा म० प्र० ॥ जे० ध० प्र० मु० पु२ ॥ Jain Education International २. देवानं ठाणा जे० ध० म० मु० ॥ ३. ते णं भवणा जहा ४ तहेव भा° ध० म० पु२ ॥ ५ एत्थ प्र० मु० । इत्थ पु२ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy