SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्ते बिइए ठाणपए [सु. १९६ रतणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ सत्ताणउते जोयणसते उड्ड उप्पइत्ता दसुत्तरे जोयणसतबाहल्ले तिरियमसंखेज्जे जोतिसविसये, एत्थ णं जोइसियाणं देवाणं तिरियमसंखेज्जा जोइसियविमाणावाससतसहस्सा भवतीति मक्खातं । ते णं विमाणा अकविट्ठगसंठाणसंठिता सव्वफालियामया अब्भुग्गय५ मूसियपहसिया इव विविहमणि - कणग - रतणभत्तिचित्ता वाउद्भुतविजयवेजयंतीपडाग - छत्ताइछत्तकलिया तुंगा गगणतंलमणुलिहमाणसिहरा जालंतररतण-पंजरुम्मिलिय व्व मणि-कणगथूभियागा वियसिय सयवत्तपुंडरीया (य-)तिलय-रयणद्धचंदचित्ता णाणामणिमयदामालंकिया अंतो बहिं च सण्हा तवणिज्जरुइलवालुयापैत्थडा सुहफासा सस्सिरीया सुरूवा पासाईया दरसणिज्जा अभिरुवा पडिरूवा । एत्थ णं १० जोइसियाणं देवाणं पत्ताsपज्जत्ताणं ठाणा पण्णत्ता । तिसु वि लोगस्स असंखिज्जतिभागे । तत्थ णं बहवे जोइसिया देवा परिवसंति, तं जहा - बहस्सती चंदा सूरा सुक्का सणिच्छरा राहू धूमकेऊ बुहा अंगारगा तत्ततवणिज्जकणगवण्णा, जे य गहा जोइसम्मि चारं चरंति केतू य गइरइया अट्ठावीसतिविहाय नक्खत्तदेवयगणा, णाणासंठाणसंठियाओ य पंचवण्णाओ तारयाओ, ठितलेस्सा चारिणो अविस्साममंडलगई १५ पैंत्तेयणामंक पागडियचिंधमउडा महिड्डिया जाव (सु. १८८) पभासेमाणा । ते णं तत्थ साणं साणं विमाणावाससतसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिसाणं साणं साणं अणियाणं साणं साणं अणियाधिवतीणं साणं साणं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं जोइसियाणं देवाण य देवीण य आहेवच्चं पोरवच्चं जाव (सु. १८८) विहरति । [२] चंदिम-सूरिया यत्थ दुवे जोइसिंदा जोइसियरायाणो परिवसंति महिड्डिया जाव (सु.१८८) पभासेमाणा । ते णं तत्थ साणं साणं जोइसियविमाणावाससतसहस्साणं चउन्हं सामाणियसाहस्सीणं चउन्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाधिवतीणं सोलसण्हं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूणं जोइसियाणं देवाण य देवीण य २५ आहेवच्चं पोरेवच्चं जाव विहरंति । ૬૮ २० [ सुत्ताई १९६ - २१०. वैमाणियदेवठाणाई ] १९६. कहि णं भंते! वेमाणियाणं देवाणं पज्जत्ताsपज्जत्ताणं ठाणा १. 'तलहिलंघमाण जे० ध० मु० पु२ ॥ २. 'पत्थरा सुह' जे० प्र० । ३. पत्तेयसणामंक मलयटीकायाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy