SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १६९] नेरइयठाणाई। असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे। एत्थ णं बहवे णेरइया परिवसंति काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकण्हा वण्णेणं पण्णत्ता समणाउसो!। ते णं तत्थ णिचं भीता णिचं तत्था णिचं तसिया णिचं उबिग्गा णिचं परममसुहं संबद्धं णरगभयं पञ्चणुभवमाणा विहरति । १६८. कहि णं भंते! रयणप्पभापुढविणेरड्याणं पजत्ताऽपज्जत्ताणं ठाणा ५ पण्णत्ता ? कहि णं भंते ! रयणप्पभापुढविणेरइया परिवसंति १ गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहित्ता हेट्ठा वेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसतसहस्से, एत्थ णं रयणप्पभापुढविनेरइयाणं तीसं णिरयावाससतसहस्सा भवंतीति मक्खातं । ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिता णिचंधयारतमसा ववगय- १० गह-चंद-सूर-णक्खत्तजोइसप्पभा मेद-वसा-पूयपडल-रुहिर-मंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुभिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा असुभा णरगा असुभा णरगेसु वेयणाओ, एत्थ णं रयणप्पभापुढविणेरइयाणं पजत्ताऽपज्जत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेजइभागे, समुग्यातेणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे। एत्थ णं बहवे रयणप्पभापुढ- १५ विनेरइया परिवसंति काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वण्णेणं पण्णत्ता समणाउसो ! । ते णं णिचं भीता णिचं तत्था णिचं तसिया णिचं उबिग्गा णिचं परममसुहं संबद्धं णरगभयं पञ्चणुभवमाणा विहरति । १६९. कहि णं भंते ! सक्करप्पभापुढविनेरइयाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णता ? कहि णं भंते! सक्करप्पभापुढविनेरइया परिवसंति ? गोयमा ! २० सक्करप्पभाए पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहलाए उवरि एगं जोयणसहस्सं . ओगाहित्ता हेट्ठा वेगं जोयणसहस्सं वज्जित्ता मज्झे तीसुत्तरे जोयणसतसहस्से, एत्थ णं संक्करप्पभापुढविणेरइयाणं पणवीसं णिरयावाससतसहस्सा हवंतीति मक्खातं । ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिता णिचंधयारतमसा ववगयगह-चंद-सूर-णक्खत्तजोइसप्पहा मेद-वसा-पूयपडल-रुहिर- २५ मंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुन्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुराहयासा असुभा नरगा असुभा नरगेसु वेयणाओ, एत्थ णं १. तत्थ णं जे० ध० पु२ ॥ २. आसीउत्तर ध० प्र० । आसीदुत्तर प्रदे० ॥ ३. विस्सा ध०॥४. तत्थ णं जे० प्र०म० पुर॥ ५. सकरापुढविम० पु२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy