SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्ते बिइए ठाणपए [सु. १६६अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु ३, एत्थ णं चउरिंदियाणं पज्जत्ताऽपज्जत्ताणं ठाणा पन्नत्ता। उववाएणं लोयस्स असंखेज्जइभागे ५ समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे। [सुत्तं १६६. पंचिंदियठाणाई ] १६६. कहि णं भंते ! पंचिंदियाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! उडलोएं तदेक्कदेसभाए १, अहोलोएं तदेक्वदेसभाए २, तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु १० सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु ३, एत्थ णं पंचेंदियाणं पज्जत्ताऽपजत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे। [सुत्ताई १६७-१७४. नेरइयठाणाई] १५ १६७. कहि णं भंते ! नेरइयाणं पजत्ताऽपज्जत्ताण ठाणा पण्णता ? कहि णं भंते! नेरइया परिवसंति ? गोयमा! सट्टाणेणं सत्तसु पुढवीसु। तं जहारयणप्पभाए सक्करप्पभाए वालुयप्पभाए पंकप्पभाए धूमप्पभाए तमप्पभाए तमतमप्पभाए, एत्थ णं णेरइयाणं चउरासीति णिरयावाससतसहस्सा भवंतीति मक्खायं । ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिता णिचंधयारतमसा ववगयगह-चंद-सूर-णक्खत्त-जोइसपहा मेद-वसा-पूय-रुहिर-मंसचिक्खिललित्ताणुलेवणतला असुई वीसा परमदुन्भिगंधा कोऊअगणिवण्णाभा कक्खडफासा दुरहियासा असुभा गरगा असुभा णरगेसु वेयणाओ, एत्थ णं णेरइयाणं पजत्ताऽपजत्ताणं ठाणा पण्णत्ता । उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स १-२. लोयस्स त° पुर विना ॥ ३. णेरइयावास ध०॥ ४. खुरुप्प ध० ॥ ५. जोइसियपहा पुरसं० मलय० ॥ ६. पूयपडल-रुहिर जे० म० मु०॥ ७. चिक्खल्ल° ध० म० प्र० पुर, एवमग्रेऽपि॥ ८. बीभच्छा इति मलया। नोपलब्धोऽयं पाठः प्रतिषु । वीसा इति पाठभेदो श्रीमलयगिरिभिर्निर्दिष्टोऽस्ति ॥ ९. काऊणअगणि ध०। काऊयअगणि° प्र. पु२ कोओयअगणि मः। एवमग्रेऽपि पंचसु सूत्रेषु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy