SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्ते बिइए ठाणपए [सु. १७०सक्करप्पभापुढविनेरइयाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेन्जइभागे । तत्थ णं बहवे सक्करप्पभापुढविणेरइया परिवसंति काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वण्णेणं पण्णत्ता समणाउसो ! । ते णं णिच्चं भीता णिचं तत्था णिचं तसिया णिचं उव्विग्गा णिचं परममसुहं संबद्ध नरगभयं पञ्चणुभवमाणा विहरति । .. १७०. कहि णं भंते ! वालुयप्पभापुढविनेरइयाणं पजत्ताऽपज्जत्ताणं ठाणा पण्णत्ता ? गोयमा ! वालुयप्पभाए पुढवीए अट्ठावीसुत्तरजोयणसतसहस्सबाहल्लाए उवरि एगं जोयणसहस्सं ओगाहेत्ता हेढा वेगं जोयणसहस्सं वज्जेत्ता मज्झे छव्वीसुत्तरे १० जोयणसतसहस्से, एत्थ णं वालुयप्पभापुढविनेरइयाणं पण्णरस णिरयावाससतसहस्सा भवंतीति मक्खातं। ते णं णरगा अंतो वट्टा बाहिं चउरसा अहे खुरप्पसंठाणसंठिता णिचंधयारतमसा ववगयगह-चंद-सूर-नक्खत्तजोइसप्पहा मेद-वसा-पूयपडलरुहिर-मंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुन्भिगंधा काऊअगणिवण्णाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरएसु वेदणाओ, एत्थ णं वालुयप्पभापुढविनेरइयाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्टाणेणं लोगस्स असंखेजइभागे। तत्थ णं बहवे वालुयप्पभापुढवीनेरइया परिवसंति काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणगा परमकिण्हा वण्णेणं पण्णत्ता समणाउसो !। ते णं णिचं भीता णिचं तत्था णिचं तसिता णिचं उव्विगा णिचं २० परममसुहं संबद्धं णरगभयं पञ्चणुभवमाणा विहरति । १७१. कहि णं भंते ! पंकप्पभापुढविनेरइयाणं पज्जत्ताऽपज्जत्ताणं ठाणा पन्नत्ता १ गोयमा ! पंकप्पभाए पुढवीए वीसुत्तरजोयणसतसहस्सबाहल्लाए उवरिं एग जोयणसहस्सं ओगाहित्ता हिट्ठा वेगं जोयणसहस्सं वजेत्ता मज्झे अट्ठारसुत्तरे जोयणसतसहस्से, एत्थ णं पंकप्पभापुढविनेरइयाणं दस णिरयावाससतसहस्सा २५ भवंतीति मक्खातं । ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाण संठिता णिचंधयारतमसा ववगयगह-चंद-सूर-नक्खत्तजोइसपहा मेद-वसा-पूयपडलरुहिर-मंसचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुन्मिगंधा काऊअगणि १. सक्करापुढवि म० ॥ २. असुभाओ णरयवेदणाओ ध० ॥ ३. भडार जे० ॥ ४. बीभत्सा परमध०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy