SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ૫૨ સંપાદકીય दिठिवायस्स णं दस नामधेजा पं०, तं० - दिहिवाते ति वा १ हेउवाते ति वा २ भूयवाते ति वा ३ तच्चावाते ति वा ४ सम्मावाते ति वा ५ धम्मावाते ति वा ६ भासा विजते ति वा ७ पुव्वगते ति वा ८ अणुजोगगते ति वा ९ सव्वपाणभूतजीवसत्तसुहावहे ति वा १० । . (स्था-२था० १०, ७० 3, सूत्र ७४२, पत्र ४८१) सूत्र १०८ [१] दिद्विवायस्स णं अट्ठासीई सुत्ताई पं०, तं० - उज्जुसुयं परिणयापरिणयं एवं अहासीई सुत्ताणि माणियवाणि जहा नंदीए। (समवायांग० सभ० ८८, ५८3) सूत्र १०८ [२] दिडिवायस्स णं बावीसं सुत्ताई छिन्नछेयणइयाई ससमयसुत्तपरिवाडीए, बावीसं सुत्ताइं अछिन्नछेयणइयाई आजीवियसुत्तपरिवाडीए, बावीसं सुत्ताई तिकण इयाई तेरासियसुत्तपरिवाडीए, बावीसं सुत्ताई चउक्कणइयाई ससमयसुत्तपरिवाडीए। . (सभवायांग सम० २२, ५२ ४०) सूत्र १०% [] चउदस पुव्वा प०, तं० - उप्पायपुव्व १ मग्गेणियं २ च तइयं च वीरियं पुव्वं ३ । अत्थीनत्थिपवायं ४ तत्तो नाणप्पवायं ५ च ॥ १ ॥ सच्चप्पवायपुव्वं ६ तत्तो आयप्पवायपुव्वं ७ च । कम्मप्पवायपुव्वं ८ पच्चक्खाणं भवे नवमं ९॥२॥ विजाअणुप्पवायं १० अवंझ ११ पाणाउ बारसं पुव्वं १२ । तत्तो किरियविसालं १३ पुव्वं तह बिंदुसारं च १४ ।। ३॥ (सभवायांग सभ० १४, पत्र २६) સૂત્ર ૧૦૯ [૨] उप्पायपुवस्स णं दस वत्थू पं० । (२यानां स्था० १०, 30 3, सूत्र ७३२, पत्र ४८४) उप्पायपुवस्स णं चत्तारि चूलवत्थू पं० । (स्थानां० स्था० ४, ७० ४, सूत्र ३७८, पत्र २८७) अग्गेणीयस्स णं पुव्वस्स चउदस वत्थू पण्णत्ता । (सभवायां सभ० १४, पत्र २९) वीरियस्स णं पुव्वस्स एक्कसत्तरं पाहुडा पं० । (सभवायां सम० ७, पत्र ८२) अस्थिणत्थिप्पवायस्स णं पुव्वस्स अवारस वत्थू पण्णत्ता । (सभवायां सम० १८, ५ 3५) अत्थिणत्थिप्पवातपुवस्स णं दस चूलवत्थू पं० । (स्थानां० २था० १०, ७० 3, सूत्र ७३२, ५३ ४८४) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy