SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ નર્જિસૂત્રવિશેષ खुड्डियाए णं विमाणपविभत्तीए तइए वग्गे चत्तालीसं उद्देसणकाला प० । (समवायांग सभ० ४०, पत्र ११ ) महलियाए णं विमाणपविभत्तीए पढमे वग्गे एकचत्तालीसं उद्देसणकाला प० । ( समवायांग० सभ० ४१, पत्र ११ ) महलिया णं विमाणपविभत्तीए बितिए वग्गे बायालीसं उद्देसणकाला प० । महल्लियाए णं विमाणपविभत्तीए तहए वग्गे तेयालीसं उद्देसणकाला प० । ( समवायांग सभ० ४२, पत्र १७ ) महलियाए णं विमाणपविभत्तीए चउत्थे घग्गे चोयालीसं उद्देसणकाला प० । ( समवायांग सभ० ४४, पत्र १८ ) महलियाए णं विमाणपविभत्तीए पंचमे बग्गे पणयालीसं उद्देसणकाला प० । (समवायांग सभ० ४५, पत्र १९ ) ( समवायांग सभ० ४३, पत्र १८ ) સૂત્ર ૮૬-૧૧૮ દ્વાદશાંગીનું સ્વરૂપ વર્ણવતાં આ જ સૂત્રો નજીવા અથવા સામાન્ય ફેરફાર સાથે લગભગ અક્ષરશઃ કહી શકાય તે રીતે સમવાયાંગસૂત્રમાં દ્વાદશાંગગણિપિટકરૂપે લેવામાં અથવા સંધરવામાં આવ્યાં છે. જુઓ સમવાયાંગ॰ સૂત્ર ૧૩૬ થી ૧૪૮, પત્ર ૧૦૬ થી ૧૩૨. સૂત્ર ૮૭ आयारस्स णं भगवओ सचूलिआयस्स पणवीसं अज्झयणा प०, तं०. सत्यपरिण्णा १ लोगविजओ २ सीओसणीअ ३ सम्मत्तं ४ | आवंति ५ घुय ६ विमोहो ७ उवहाणसुयं ८ महपरिण्णा ९ ॥ १ ॥ पिंडेसण १० सिजिरिया ११-१२ भासज्झयणा १३ य वत्थ- पाएसा १४-१५ । उग्गहपडिमा १६ सत्तिक्कसत्तया २३ भावण २४ विमुक्ती २५ ॥ २ ॥ निसीहज्झयणं पणवीस इमं ( १ छवीसइमं ) । ४७ ●-- Jain Education International नव भचेरा प०, तं० सत्यपरिण्णा १ लोगविजओ २ सीओसणिज ३ सम्मत्तं ४ । (समवायांग सभ० २५, पत्र ४४ ) आवंति ५ धुत ६ विमोहो ७ उवहाणसुयं ८ महपरिण्णा ९ ॥ १ ॥ ( समवायांग सभ० ८, पत्र १४ ) आयारस्य णं भगवओ सचूलिआगस्स अट्ठारस पयसहस्साइं पयग्गेणं पण्णत्ताई । टीका - तथा 'आचारस्य ' प्रथमाङ्गस्य ' सचूलिकाकस्य' चूडासमन्वितस्य, तस्य हि पिण्डैषणाद्याः पञ्च चूलाः द्वितीयश्रुतस्कन्धात्मिकाः, स च नवब्रह्मचर्याभिधानाध्ययनात्मकप्रथमश्रुतस्कन्धरूपः, तस्यैव चेदं प्रमाणम्, न चूलानाम् । यदाह नबबंभचेरमइओ अड्डारसपयसहस्सिओ वेओ । हवय सपंचाचूलो बहु- बहुतरओ पयग्गेणं ॥ १ ॥ ति । For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy