SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ સંપાદકીય चत्तारि पन्नत्तीओ अंगबाहिरियातो पं०, तं० - चंदपन्नत्ती सुरपन्नत्ती जंबुद्दीवपन्नत्ती दीवसागर पन्नत्ती । ( स्थानांग० स्था०४, ०१, सूत्र २७७, पत्र २०५ ) હું સૂત્ર ૮૪ छत्तीसं उत्तरज्झयणा प०, तं० - विणयसुयं १ परीसहो २ चाउरंगिजं ३ असंखयं ४ अकाममरणिज्जं ५ पुरिसविजा ६ उरब्भिजं ७ काविलियं ८ नमिपव्वज्जा ९ दुमपत्तयं १० बहुसुयपूजा ११ हरिए सिजं १२ चित्तसंभूयं १३ उस्यारिजं १४ सभिक्खुगं १५ समाहिठाणाई १६ पावसमणिजं १७ संजइ १८ मियचारिया १९ अणाहपव्वज्जा २० समुद्दपालिज २१ रहनेमिजं २२ गोयमकेसिजं २३ समितीओ २४ जन्नति २५ सामायारी २६ खलुंकिजं २७ मोक्खमग्गगई २८ अप्पमाओं २९ तवमग्गो ३० चरणविही ३१ पमायठाणाई ३२ कम्मपयडी ३३ लेखज्झयणं ३४ अणगारमग्गे ३५ जीवाजीवविभत्ती य ३६ । (समवायांगसूत्र सभ० ३६, पत्र १४ ) छब्वीसं दसा- कप्प - ववहाराणं उद्देसणकाला पं० तं० - दस दसाणं, छ कप्पस्स, दस ववहारस्स । (समवायांगसूत्र सभ० २६, पत्र ४५ ) तेणं कालेणं तेणं समएणं कप्पस्स समोसरणं णेयव्वं जाव गणहरा सावच्चा णिरवच्चा वोच्छिण्णा । टीका- 'कप्पस्स समोसरणं नेयव्वं 'ति इहावसरे कल्पभाष्यक्रमेण समवसरणवक्तव्यताऽध्येया, सा चावश्यकोक्काया न व्यतिरिच्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितम्, कियद्दरमित्याह —— जाव गणे 'त्यादि, तत्र गणधरः पञ्चमः सुधर्माख्यः सापत्यः, शेषा निरपत्याः- अविद्येमानशिष्यसन्ततय इत्यर्थः । ' वोच्छिन्न 'त्ति सिद्धा इति, तथाहि परिनिब्वया गणहरा जीयंते नायए नव जणा उ । भूई हम्मे य रायगिहे निव्वुए वीरे ॥ १ ॥ त्ति । ( सभवायांग० सूत्र १५७, अने टीअ, पत्र १५०, १५७ ) चोयालीसं अज्झयणा इसिभासिया दियलोग चुयाभासिया पं० । (समवायांग सभ० ४४, पत्र १८ ) अट्ठावीसविहे आयारपकप्पे प०, तं० - मासिया भरोवणा ६ सपंचराई मासिया आरोवणा ७ सदसराइमा सिया आरोवणा ८ [सपणरसरातमासिया आरोवणा ९ सवीस तिराइमासिया आरोवणा १० सपंचवीसरायमासियारोवणा ११] एवं चेव दोमासिया आरोवणा १२ सपंचराई दोमासिया आरोवणा० १३ - १७, एवं तिमासिया आरोवणा १८ - २३, चउमासिया आरोवणा २४ उवघाइया आरोवणा २५ अणुवघाश्या आरोवणा २६ कसिणा आरोवणा २७ अकसिणा आरोवणा २८ एताव ताब आयापकप्पे एताव ताव आयरियन्वे । (समवायांग सभ० २८, पत्र ४७ ) खुड्डियाए णं विमाणपविभत्तीए पढमे वग्गे सत्ततीसं उद्देणकाला प० । Jain Education International (समवायांग सभ० ३७, पत्र १५) खुड्डियाए णं विमाणपविभत्तीए बितिए वग्गे अडतीसं उद्देसणकाला प० । (समवायांग सभ० ३८, पत्र, १५) For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy