SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४3 નજિસૂત્રવિશેષ एगदिसि लोयाभिगमे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, दोचे विभंगणाणे २। अहावरे तच्चे विभंगनाणे-जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नणं पासति पाणे अतिवातेमाणे मुसं वतेमाणे अदिन्नमादितमाणे मेहुणं पडिसेवमाणे परिग्गहं परिगिण्हमाणे राइभोयणं भुंजमाणे वा पावं च णं कम्मं कीरमाणं णो पासति, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाण-दंसणे समुप्पन्ने किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-नो किरितावरणे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, तच्चे विभंगणाणे ३ । अहावरे चउत्थे विभंगणाणे-जया णं तथारुवस्स समणस्स वा माहणस्स वा जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नणं देवामेव पासति, बाहिरऽब्भंतरते पोग्गले परितादितित्ता पुढेगत्तं णाणत्तं फुसिया फुरेत्ता फुट्टित्ता विकुन्वित्ता णं विकुश्वित्ता णं चिहित्तए. तस्स णमेवं भवतिअस्थि णं मम अतिसेसे णाण-दंसणे समुप्पन्ने मुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-अमुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, चउत्थे विभंगनाणे ४ । अहावरे पंचमे विभंगणाणे-जया णं तधारूवस्स समणस्स जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति बाहिरऽभंतरए पोग्गलए अपरितादितित्ता पुढेगत्तं णाणत्तं जाव विउव्वित्ता णं चिहित्तते. तस्स णमेवं भवति-अत्थि जाव सम्प्पन्ने अमदग्गे जीवे. संतेगतिता समणा वा माहणा वा एवमाहंसु-मुदग्गे जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पंचमे विभंगणाणे ५। अहावरे छठे विभंगणाणे-जया णं तधारुवस्स समणस्स वा माहणस्स वा जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं देवामेव पासति, बाहिरऽभंतरते पोग्गले परितादितित्ता वा अपरियादितित्ता वा पुढेगत्तं णाणत्तं फुसेत्ता जाव विकुन्वित्ता णं चिडित्तते, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाण-दंसणे समुप्पन्ने ख्वी जीवे, संतेगतिता समणा वा माहणा वा एवमाहंसु-अरूवी जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, छठे विभंगणाणे ६ । अहावरे सत्तमे विभंगणाणे-जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासइ सुहुमेणं वायुकातेणं फुडं पोग्गलकायं एतंतं वेतंतं चलंतं खुब्भंतं फंदंतं घटुंतं उदीरेंतं तं तं भावं परिणमंतं, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाण-दसणे समुप्पन्ने सव्वमिणं जीवा, संतेगतिता समणा वा माहणा वा एवमाहंसु-जीवा चेव अजीवा चेव, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, तस्स णमिमे चत्तारि जीवनिकाया णो समुवगता भवंति, तं०-पुढविकाइया आउ० तेउ० वाउकाइया, इच्चेतेहिं चउहिं जीवनिकाएहिं मिच्छादंडं पवत्तेइ, सत्तमे विभंगणाणे । (स्थानांग० स्था० ७, 30 3, सू० ५४२, पत्र 3८२-८३) સૂત્ર ૪૭ સ્થાનાંગસૂત્રમાં બુદ્ધિમતિના પ્રકારો આ પ્રમાણે છે : चउन्विहा बुद्धी पं०, तं०-उप्पत्तिता वेणतिता कम्मिया पारिणामिया । चउन्विधा मई पं०, तं०उग्गहमती ईहामती अवायमती धारणामती । अथवा चउव्विहा मती पं०, तं०-अरंजरोदगसमाणा वियरोदयसमाणा सरोदगसमाणा सागरोदगसमाणा। (स्थानां स्था० ४, ७० ४, सू० ३१४, ५त्र २८१) સૂત્ર ૪૮ થી ૫૪ સ્થાનાંગસૂત્રમાં અવગ્રહ, ઈહા, અપાય અને ધારણાના ભેદ પ્રકારનાંતરે આ પ્રમાણે પણ भजेछ: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy