SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ સંપાદકીય दस ठाणाई छउमत्थे णं सब्वभावेणं न जाणति न पासति, तं०-धम्मत्थिगातं जाव वातं (१), अयं जिणे भविस्सति वा ण वा भविस्सति, अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति, एताणि चेव उष्यन्ननाणदंसणधरे अरहा जाव अयं सव्वदुक्खाणमंतं करेस्सति वा ण वा करेस्सति । (स्थानांग० स्था० १०, ७० 3, सू० ७५४, पत्र ५०५) સૂત્ર ૧૩ ___ कतिविहा णं भंते! ओही पण्णत्ता १ गोयमा! दुविहा ओही पण्णत्ता। तं जहा-भवपच्चइया य खओवसमिया य । दोण्हं भवपच्चइया, तं जहा-देवाण य रइयाण य। दोण्हं खओवसमिया, तं जहा-मणूसाणं पंचें दियतिरिक्खजोणियाण य । (अज्ञापनासूत्र ५६ 33, सू० १८८२, १४ ४१५) कइविहे णं भंते! ओही पन्नत्ता १ गोयमा! दुविहा पन्नत्ता-भवपञ्चइए य खओवसमिए य, एवं सव्वं ओहिपदं भाणियन्वं । 'कइविहे' इत्यादि । अत्रावसरे प्रज्ञापनायास्त्रयस्त्रिंशत्तमं पदमन्यूनमध्येयमिति । (સમવાયાંગસૂત્ર સૂ૦ ૧૫૩ અને ટીકા, પત્ર ૧૪૫–૪૬) સૂત્ર ૧૫ छविहे ओहिणाणे पं०, तं०-आणुगामिते अणाणुगामिते वडमाणते हीयमाणते पडिवाती अपडिवाती। (स्थानां1० स्था० १, 30 3, ९० १२५, पत्र ३७०) दोहिं ठाणेहिं आया अधोलोग जाणइ पासइ, तं०-समोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ, असमोहतेणं चेव अप्पाणेणं आया अहेलोग जाणइ पासह १। आधोहिसमोहतासमोहतेणं चेव अप्पाणेणं आया अहेलोग जाणेइ पासइ। एवं तिरियलोग २ उडलोगं ३ केवलकप्पं लोग ४ । दोहिं ठाणेहिं आया अधोलोगं जाणइ पासइ, तं०--विउन्वितेणं चेव अप्पाणेणं आता अधोलोगं जाणइ पासइ, अविउवितेण चेव अप्पाणेणं आता अधोलोगं जाणइ पासइ १। एवं तिरियलोगं ४। (स्थानां० स्था० २, ७० २, सू० ८०) સ્થાનાંગસૂત્રમાં સાત પ્રકારના વિભંગજ્ઞાનનું સ્વરૂપ આ પ્રમાણે છે : सत्तविहे विभंगणाणे पं०, तं०-एगदिसिलोगाभिगमे १ पंचदिसिलोगाभिगमे २ किरियावरणे जीवे ३ मुदग्गे जीवे ४ अमुदग्गे जीवे ५ रूपी जीवे ६ सव्वमिणं जीवा ७। तत्थ खलु इमे पढमे विभंगणाणे-जया णं तहारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, से णं तेण विभंगणाणेणं समुप्पन्नेणं पासति पातीणं वा पडीणं वा दाहिणं वा उदीणं वा उड़े वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति-अत्थि णं मम अतिसेसे णाण-दसणे समुप्पन्ने एगदिसिं लोगाभिगमे, संतेगतिया समणा वा माहणा वा एवमाहंसु पंचदिसिं लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, पढमे विभंगनाणे १। अहावरे दोचे विभंगनाणे-जता गं तहारुवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पजति, से णं तेणं विभंगणाणेणं समुप्पन्नेणं पासति पातीणं वा पडीणं वा दाहिणं वा उदीणं वा उड़ वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाण-दसणे समुप्पन्ने पंचदिसि लोगाभिगमे, संतेगतिता समणा वा माहणा वा एवमाहंसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy