________________
५३९] निक्खेवदारं।
. १९५ तदुभयसमोयारेणं माणे समोयरति आयभावे य। एवं माणे माया लोभे रागे। मोहणिजे अट्ठकम्मपगडीओ आयसमोयारेण आयभावे समोयरंति, तदुभयसमोयारेणं छविहे भावे समोयरंति आयभावे य। एवं जीवे। जीवस्थिकाए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं सव्वंदव्वेसु समोयरति आयभावे य । एत्थं संगहणिगाहा
कोहे माणे माया लोभे रागे य मोहणिजे य। पगडी भावे जीवे जीवत्थिय सव्वदव्वा य ॥१२४॥ से तं भावसमोयारे । से तं समोयारे। से तं उवक्कमे ।
* ॥ उपक्रम इति प्रथमं द्वारमतिकान्तम् ॥ -
[सुत्ताई ५३४-६००. निक्खेवदारं] ५३४. से किं तं निक्खेवे ? २ तिविहे पण्णत्ते । तं जहा–ओहनिप्फण्णे य नामनिप्फण्णे य सुत्तालावगनिप्फण्णे य ।
५३५. से किं तं ओहनिप्फण्णे १ २ चउविहे पण्णते। तं जहाअज्झयणे अज्झीणे आए झवणा ।
५३६. से किं तं अज्झयणे १ २ चउविहे पण्णते। तं०-णामज्झयणे १५ ठवणज्झयणे दव्वज्झयणे भावज्झयणे ।
५३७ गाम-ढवणाओ पुव्ववण्णियाओ।
५३८. से किं तं दव्वज्झयणे ? २ दुविहे पण्णत्ते । तं जहा-आगमओ य णोआगमओ य।
५३९. से किं तं आगमतो दव्वज्झयणे १ २ जस्स णं अज्झयणे त्ति २० पदं सिक्खितं ठितं जितं मितं परािजितं जाव जावइया अणुवउत्ता आगमओ
१. एवमंगिल्लकाहिगारेणं इमाई पयाइं णेयब्वाई। कोहे माणे माया लोभे रागे य मोहणिजे य। पगडी भावे जीवे जीवत्थिय सम्वदव्वा य ॥१॥ एसा गाहा भासेयन्वा । से तं भावसमो' सं०॥ २. डीमो उदइए भावे भायसमो इति चू०। नोपलभ्यतेऽसौ पाठः कचिदादर्शे ॥ ३. - एतचिह्नान्तर्वतिं समाप्तिवाक्यं खं० जे० वा. एव वर्तते ॥ ४. नाम-ठवणाओ गयाओ। जाव जाणगसरीरभवियसरीरवइरित्ते दग्धज्मयणे पत्तय-पोत्थयलिहिए। से तं दव्वज्झयणे सं० संवा० बी०, नवरं गयामो स्थाने पुन्ववणियामो सं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org