SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ १९६ ५४०. से किं तं णोआगमतो दव्वज्झयणे ? २ तिविहे पण्णत्ते । तं जहा- जाणयसरीरदव्वज्झयणे भवियसरीरदव्वज्झयणे जाणयसरीरभवियसरीर५. वतिरित्ते दव्वज्झयणे । १० अणुभगद्दारेसु [ सु० ५४० तावइयाई दव्वज्झयणाई । एवमेव ववहारस्स वि । संगहस्स णं एगो वा अणेगो वा तं चैव भाणियव्वं जाव से तं आगमतो दव्वज्झयणे । ५४१. से किं तं जाणगसरीरदव्वज्झयणे १ २ अज्झयणपयत्थाहिगारजाणयस्स जं सरीरयं ववगत-चुत - चइय- चत्तदेहं जाव अहो ! णं इमेणं सरीरसमुस्सएणं अज्झयणे ति पदं आघवियं जाव उवदंसियं ति, जहा को दिट्ठतो ? अयं घयकुंभे आसी, अयं महुकुंभे आसी । से तं जाणयसरीरदव्वज्झयणे । २५ ५४२. से किं तं भवियसरीरदव्वज्झयणे १ २ जे जीवे जोणीजम्मणनिक्खते इमेणं चेव आदत्तएणं सरीरसमुस्सएणं जिणदिट्ठेणं भावेणं अज्झयणे ति पयं सेयकाले सिक्खिस्सति ण ताक सिक्खति, जहा को दिट्टंतो ? अयं घयकुंभे भविस्सति, अयं महुकुंभे भविस्सति । से तं भवियसरीरदव्वज्झयणे । ५४३. से किं तं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झयणे ? १५ २ पत्तय-पोत्थयलिहियं । से तं जाणयसरीरभवियसरीरवइरित्ते दव्वज्झयणे । से तं णोआगमओ दव्वज्झयणे । से तं दव्वज्झयणे । ५४४. से किं तं भावज्झयणे ? २ दुविहे पण्णत्ते । तं जहा - आगमतो यो आगमतो य । ५४५. से किं तं आगमतो भावज्झयणे ? २ जाणए उवउत्ते । से तं २० आगमतो भावज्झयणे । ५४६. से किं तं नोआगमतो भावज्झयणे ? २ अज्झष्पस्साऽऽणयणं, कम्माणं अवचओ उवचियाणं । अणुवचओ य नवाणं, तम्हा अज्झयणमिच्छंति ॥ १२५ ॥ सेतं णोआगमतो भावज्झयणे । से तं भावज्झयणे । से तं अज्झयणे । ५४७. से किं तं अज्झीणे ? २ चउव्विहे पण्णत्ते । तं जहा - णामज्झीणे ठवणज्झीणे दव्वज्झी भावझीणे । १. ज्झीणे । दो गयाओ । ५४९. से किं तं दब्व संवा० वी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy