SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ अणुओगद्दारेसु [सु० ५३१ ५३१. से किं तं खेत्तसमोयारे ? २ दुविहे पण्णत्ते । तं जहा - आयसमोयारे य तदुभयसमोयारे य । भरहे वासे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं जंबुद्दीवे समोयरति आयभावे य । जंबुद्दीवे दीवे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं तिरियलोए समोयरति आयभावे य । ५. तिरियलोए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं लोए समोयरति आयभावे य; लोए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं अलोए समोयरत आयभावे य । से त्तं खेत्तसमोयारे । १९४ ५३२. से किं तं कालसमोयारे १ २ दुविहे पण्णत्ते । तं ० - आयसमोयारे य तदुभयसमोयारे य। समए आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं १० आवलियाए समोयरति आयभावे ये । एवं आणापाणू थोवे लवे मुहुत्ते अहोरते पक्खे मासे उऊ अयणे संवच्छरे जुगे वाससते वाससहस्से वाससतसहस्से पुव्वंगे पुव्वे तुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हुहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे परमे णलिणंगे णलिणे अत्थिनिउरंगे अत्थिनिउरे अउयंगे अउए णउयंगे उए पउयंगे पउए चूलियंगे चूलिया सीसपहेलियंगे सीसपहेलिया पलिओवमे । १५ सागरोवमे आयसमोयारेणं आयभावे समोतरति, तदुभयसमोयारेणं ओसंप्पिणि-उस्सप्पिणीसु समोयरति आयभावे य; ओसप्पिणि-उस्सप्पिणीओ आयसमोयारेणं आयभावे समोयरंति, तदुभयसमोयारेणं पोग्गलपरियट्टे समोयरंति आयभावे य। पोग्गलपरियट्टे आयसमोयारेणं आयभावे समोयरति, तदुभयसमोयारेणं तीतद्धा-अणागतद्धासु समोयरति आयभावे य; तीतद्धा - अणागतद्धाओ आयसमोयारेणं आयभावे समोतरंति, २० तदुभयसमोयारणं सव्वद्धाए समोयरंति आयभावे य । से तं कालसमोयारे । ५३३. से किं तं भावसमोयारे १ २ दुविहे पण्णत्ते । तं जहा - आयसमोयारे य तदुभयसमोयारे र्यं । कोहे आयसमोयारेणं आयभावे समोयरति, १. आयभावे य । लोए वि एवं चेव, णवरं अलोए समोयरति आयभावे य । से त्तं खेत्तसमोयारे । एवं कालसमोयारे वि । नवरं समए आयसमो सं० वी० ॥ २. खं० वा० विनाऽन्यत्रय। भावलिया आयसमोतारेणं भायभावे समोतरति, तदुभयसमोयारेणं आणापाणूए समोयरति आतभावे त । एवं जाव सागरोवमे आयसमोया रेणं सं० संवा० वी० ॥ ३. ओसप्पिणीए समोयरइ आयभावे य । एवं उस्सप्पिणि-पोग्गलपरियट्ट-भतीतद्ध-भणागयद्धसव्वदा समोर आयभावे य । से तं काल' संवा० वी० ॥ ४. य । एवं कोह- माण-मायालोभे यव्वं । कोहे माणे माया लोभे रागे य मोहणिजे वा । पगडी भावे जीवे जीवत्थिय सव्वभावा य ॥ १ ॥ एसा गाहा भासेयव्वा । से तं भावसमो' संवा० वी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy