SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ५२२] उवकमाणुओगदारे वक्त्तव्वयादारं । अभवसिद्धिया वि तेत्तिया चेव, तेण परं अजहण्णमणुक्कोसयाइं ठणाई जाव उक्कोस जुत्ताणंतयं ण पावति । 3 ५१८. उक्कोसयं जुत्ताणंत्रयं केत्तियं होति ? जहण्णएणं जुत्ताणंतएणं अभवसिद्धिया गुणिता अण्णमण्णब्भासो रुवूणो उक्कोसयं जुत्ताणंतयं होइ, अहवा जहण्णयं अणंताणंतयं रूवूणं उक्कोसयं जुत्ताणंतयं होइ । ५१९. जहण्णयं अणंताणंतयं केत्तियं होति ? जहण्णएणं जुत्ताणंतपणं अभवसिद्धिया गुणिया अण्णमण्णभासो पडिपुण्णो जहण्णयं अणंताणंतयं होइ, अहवा उक्कोसए जुत्ताणंतए रूवं पक्खित्तं जहण्णयं अणंताणंतयं होति, तेण परं अजहण्णमणुक्कोसयाई ठाणाइं । से तं गणणासंखा । ॥ पर्माणे ति पयं सम्मत्तं ॥ [ सुत्ताइं ५२१-५२५. वत्तव्वयादारं ] ५२१. से किं तं वत्तव्वया १ २ तिविहा पण्णत्ता । तं ० - ससमयवत्तव्वया परसमयवत्तव्वया ससमयपरसमयवत्तव्वया । ५२०. से किं तं भावसंखा १ २ जे इमे जीवा संखगइनाम - गोत्ताइं १० कम्मा वेदेति । सेतं भावसंखा । से तं संखप्पमाणे । से तं भावप्पमाणे । से तं पमाणे । ५२२. से किं तं ससमयवत्तव्वया ? २ जत्थ णं ससमए आघविज्जति पण्णविज्र्ज्जति परूविज्जति दंसिज्जति निदंसिज्जति उवदंसिजति । से तं ससमयवत्तव्वय । २. १. या होंति, तेण खं० वा० ॥ कोसाई सं० संवा० वी० ॥ ३. केन्तिल्लयं खं० जे० वा० ॥ ४. रूतूणो खं० ॥ ५. रूतूणं खं० ॥ ६. केन्तिलयं खं० जे० वा० ॥ ७. कोसाइं सं० संवा० वी० ॥ ८. माणे ति सं० । 'माणे इति पदं परिसमाप्तम् जे० ॥ ९. अग्धवि' वा० डे० वी० ॥ १० सं० जे० विनाऽन्यत्र जति विन्नविज्जति परू° खं० वा० । 'ज्जति परुविज्जति विश्वविज्जति दंसि संवा० वी० ॥ ११. उवदंसिज्जति इति पदं श्रीहरिभद्रपादैः मलधारिभिश्च नास्त्यादृतम् । चूर्णौ तु व्याख्याभावान्न सम्यग् निर्णय इति ॥ १२. या । एवं परसमए वि, ससमयपरसमए वि । से त्तं ससमयपरसमय वत्तन्वया (सु. ५२४) संवा० वी० ॥ Jain Education International १९१ For Private & Personal Use Only ५ १५ www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy