SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ १९२ अणुओगद्दारेसु [सु० ५२३५२३. से किं तं परसमयवत्तव्वया ? २ जत्थ णं परसमए आधविज्जति जाव उवदंसिज्जति । से तं परसमयवत्तव्वया । ५२४. से किं तं ससमयपरसमयवत्तव्वया? २ जत्थ णं ससमए परसमए आघविजइ जाव उवदंसिज्जइ । से तं ससमयपरसमयवत्तव्वया । ५२५. [१] इयाणिं को णओ कं वत्तव्वयमिच्छति ? तत्थ णेगमववहारा तिविहं वत्तव्वयं इच्छंति । तं जहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयपरसमयवत्तव्वयं । [२] उज्जुसुओ दुविहं वत्तव्वयं इच्छति । तं जहा-ससमयवत्तव्वयं परसमयवत्तव्वयं । तत्थ णं जा सा ससमयवत्तव्वया सा ससमयं पविठ्ठा, जा सा परसमयवत्तव्वया सा परसमयं पविठ्ठा, तम्हा दुविहा वत्तव्वया, णत्थि तिविह। वत्तव्वया। [३] 'तिण्णि सदणया [एगं] ससमयवत्तव्वयं इच्छंति, नथि परसमयवत्तव्वयाँ। कम्हा ? जम्हा परसमए अणढे अहेऊ असम्भावे अकिरिया उम्मग्गे अणुवएसे मिच्छादसणमिति कट्ट, तम्हा सव्वा ससमयवत्तव्वया, णत्थि परसमय१५ वत्तव्वया णस्थि ससमयपरसमयवत्तव्वया। से तं वत्तव्वया । [सुत्तं ५२६. अत्थाहिगारदारं] ५२६. से किं तं अत्याहिगारे ? २ जो जस्स अज्झयणस्स अत्थाहिगारो। तं जहा सावज्जजोगविरती १ उक्त्तिण २ गुणवओ य पडिवत्ती ३। खलियस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चेव ॥१२३॥ से तं अत्थाहिंगोरे। १-२. भग्यवि वा० ॥ ३. इयाणि इति सं० संवा० नास्ति ॥ ४. तत्थ इति सं० संवा० नास्ति ।। ५, णेगम-संगह-यवहारा संवा० वी० ॥ ६. तिण्हं सद्दणयाणं ससमयवत्तव्वया, नत्थि पर चूर्णिकृदादृतः सूत्रपाठः। नोपलब्धमिदं वाचनान्तरं कस्मिंश्चिदपि सूत्रादर्श ॥ ७. °णया सव्वं ससमय खं० सं० जे० वा०॥ ८. °या, नत्थि ससमयपरसमयवत्तब्धया। कम्हा! खं० ने. संवा०॥ ९. भावे उम्मग्गे अणुवदेसे अकिरिया मिच्छा इत्येवंरूपः पाठश्चर्णिकृत्सम्मतः, नोपल: भ्यतेऽसौ क्वचिदादर्शे ॥१०.गारो।सामाइयस्स अस्थाहिगारो-सावज संवा०वी०॥११.रती. गाहा। सेत्तं खं० जे० वा० । रती० इत्यादि । से तं सं० ॥ १२. गारे त्ति पयं समत्तं सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy