SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ अणुओगहारेसु [सु० ४६३तेणेव तस्स ओवम्मं कीरइ, जहा-अरहंतेहिं अरहंतसरिसं कयं, एवं चक्कवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं, वासुदेवेण वासुदेवसरिसं कयं, .. साहुणा साहुसरिसं कयं । से तं सव्वसाहम्मे । से तं साहम्मोवणीए । ४६३. से किं तं वेहम्मोवणीए १ २ तिविहे पण्णते। तं जहा५ किंचिवेहम्मे पायवेहम्मे सबवेहम्मे । ४६४. से किं तं किंचिवेहम्मे १ २ जहा सामलेरो न तहा बाहुलेरो, जहा बाहुलेरो न तहा सामलेरो । से तं किंचिवेहम्मे । ४६५. से किं तं पायवेहम्मे ? २ जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो । से तं पायवेहम्मे । ४६६. से किं तं सव्ववेहम्मे १ सव्ववेहम्मे नत्थि, तहा वि तेणेव तस्स ओव॑म्मं कीरइ, जहाणीएणं णीयसरिसं केयं, दासेणं दाससरिसं कयं. काकेण काकसरिसं कयं, साणेणं साणसरिसं कयं, पाणेणं पाणसरिसं कयं । से तं सव्ववेहम्मे । से तं वेहम्मोवणीए।" से तं ओवम्मे -। ४६७. से किं तं आगमे १ २ दुविहे पण्णत्ते । तं जहा-लोइए य १५ लोगुत्तरिए य। . ४६८. से किं तं लोइए ? २ जण्णं इमं अण्णाणिएहिं मिच्छादिट्ठीएहिं सच्छंदबुद्धिमतिविगप्पियं । तं जहा–भारहं रामायणं जाव चत्तारि य वेदा संगोवंगा। से तं लोइए आगमे । ४६९. से किं तं लोगुत्तरिएं १ २ जं इमं अरहंतेहिं भगवंतेहिं २० उप्पण्णणाण-दंसणधरेहिं तीय-पच्चुप्पण्ण-मणागयजाणएहिं तेलोक्कचहिय-महिय पूइएहिं सव्वण्णूहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं । तं जहा-आयारो जाव दिट्ठिवाओ। से तं लोगुत्तरिए आगमे। १. ओवमं खं० सं० वा० ॥ २. जहा-चित्तं भर खं० ॥ ३. वइहम्मो सं० ॥ ४. सामलेरो तहा बहुलेरो जहा बहुलेरो तहा सं० जे० ॥. ५. वायसो तहा पायसो जहा पायसो तहा सं० जे०॥ ६. हम्मे भोवम्म नत्थि मु०॥ ७. ओवमं खं० सं० वा०॥ ८. नीचेण नीचसरिसं संवा० वी०॥ ९. कदं दा सं०॥ १०. 1 एतचिह्नान्तर्गतः पाठः खं० सं० वा० संवा. नास्ति ॥ ११. °यणं इंभिमासुरुक्खं कोडिलयं जाव सं० ॥ १२. °ए भागमे ? २ जं संवा० ॥ १३. भगवंतेहिं जाव दरिसीहिं पणीय सं० संवा० वी०॥ ११. आयारो सूयगडो जाव सं०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy