SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४६२] उवकमाणुओगदारे भावप्पमाणदारं । १७७ ४५६. से किं तं पडुप्पण्णकालगहणं १ २ साहुं गोयरग्गगयं भिक्खं अलभमाणं पासित्ता तेणं साहिज्जइ जहा-दुभिक्खं वट्टइ। से तं पडुप्पण्णकालगणं। ४५७. से किं तं अणागयकालगहणं ? २ अग्गेयं वा वायव्वं वा अण्णयरं वा अप्पसत्थं उप्पायं पासित्ता तेणं साहिजइ जहा-कुवुट्ठी भविस्सइ। ५ से तं अणागतकालगहणं । से तं विसेसदिटुं। से तं दिट्टसाहम्मवं। से तं अणुमाणे। ४५८. से किं तं ओम्मे १ २ दुविहे पण्णत्ते । तं जहा–साहम्मोवणीते य वेहम्मोवणीते य। ४५९. से किं तं साहम्मोवणीए ? २ तिविहे पण्णत्ते। तं०-किंचि- १० साहम्मे पायसाहम्मे सव्वसाहम्मे य । ४६०. से किं तं किंचिसाहम्मे ? २ जहा मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो, जहा समुद्दो तहा गोप्पंयं जहा गोप्पयं तहा समुद्दो, जहा आइचो तहा खंजोतो, जहा खज्जोतो तहा आइच्चो, जहा चंदो तहा कुंदो जहा कुंदो तहा चंदो। से तं किंचिसाहम्मे । ४६१. से किं तं पायसाहम्मे १ २ जहा गो तहा गवयो, जहा गवयो तहा गो। से तं पायसाहम्मे । ४६२. से किं तं सव्वसाहम्मे ? सव्वसाहम्मे ओवम्मं णत्थि, तहा वि १. दुब्भिक्खे जे० ॥ २. गहणं ? २-धूमायति दिसाओ सज्झाविति मेतिणी अपडिबद्धा। वाया णं णेरुतिया कुवुट्टिमेते पकुव्वेंति ॥१॥ भग्गेयं सं० वा० । किञ्चात्र वा० भादर्श सज्झाविति स्थाने संचि[क्खिय इति, गं स्थाने खलु इति मेते पकुब्वेंति स्थाने मेवं निवेयंति इति च पाठभेदा दृश्यन्ते। अपि च नेयं गाथाऽऽहता वृत्तिकृदादिभिरपीति न स्थापिता मूले ॥ ३. अग्गि वा वायं वा अण्ण ख० वा० ॥ ४. हम्मं । सेतं अणु खं० वा०॥५. ओवमे खं० वा. जे० ॥ ६. °साहम्मोवणीए पायसाहम्मोवणीए सव्वसाहम्मोवणीए। ४६०. से किं तं किंचिसाहम्मे ? २ जहा मंदरो तहा सरिसवो एवं समुद्द-गोप्पो आइच्च-खजोमो चंद-कुंदो। से तं संवा० वी० ॥ ७. °प्पतो जहा गोप्पतो तहा सं०॥ ८. खज्जोगो जहा खज्जोगो तहा सं० ॥ ९. हम्मोवणीए ? २ यथा गौस्तथा गवयः। से तं पाय संवा० वी० ॥ १०. °हम्मं नस्थि तहा वि तस्स तेणं मोवम्मं कीरइ । तं जहा-अरहंतेहिं अरहंतसरिसं कयं, एवं चक्कवट्टि बलदेव. वासुदेव० साहुणा संवा० वी० ॥ ११. तहा वि तस्स उवमं कीरति । तं जहा-अर सं० ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy