SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ अणुओगद्दारेसु [सु० ४५०४५०. से किं तं विसेसदिटुं ? २ से जहाणामए केइ पुंरिसे कंचि पुरिसं बहूणं पुरिसाणं मज्झे पुवदिढे पञ्चभिजाणेज्जा-अयं से पुरिसे, बहूणं वा करिसावणाणं मज्झे पुन्वदिढं करिसावणं पञ्चभिजाणिज्जा-अयं से करिसावणे । तस्स समासतो तिविहं गहणं भवति । तं जहा-तीतकालगहणं पडुप्पण्णकालगहणं ५ अणागतकालगहणं । ४५१. से किं त तीतकालगहणं ? २ उत्तिणाणि वणाणि निप्पणसस्सं वा मेदिणि पुण्णाणि य कुंड-सर्र-णदि-दीहिया-तलागाइं पासित्ता तेणं साहिज्जइ जहा-सुवुट्ठी आसि । से तं तीतकालगहणं ।। ४५२. से किं तं पडुप्पण्णकालगहणं १ २ साहुं गोयरग्गगयं १० विच्छड्डियपउँरभत्त-पाणं पासित्ता तेणं साँहिजइ जहा-सुभिक्खे वट्टइ। से तं पडुप्पण्णकालगहणं । ४५३. से किं तं अणागयकालगहणं ? २ अब्भस्स निम्मलतं कसिणा य गिरी सविज्जया मेहा । थणियं वाउभामो संझा रत्ता य णिद्धा य ॥११८॥ १५ वारुणं वा माहिंदै वा अण्णयरं वा पसत्यं उप्पायं पासित्ता तेणं सहिज्जइ जहासुवुट्टी भविस्सइ । से तं अणागतकालगहणं । ४५४. एएसिं चेव विवञ्चासे तिविहं गहणं भवति । तं जहा-तीतकालगहणं पडुप्पण्णकालगहणं अणागयकालगहणं । ४५५. से किं तं तीतकालगहणं? नित्तणाई वणाई अनिप्फण्णसस्सं २० च मेतिणिं सुक्काणि य कुंड-सर-गदि-दह-तलागाइं पासित्ता तेणं साहिज्जति जहा—कुवुट्ठी आसी। से तं तीयकालगहणं । १. पुरिसे बहूणं पुरिसाणं मझे पुवादिटुं पुरिसं पञ्च सं० संवा० वी०॥ २. पुरिसे, एवं करिसावणे। तस्स सं० संवा० वी०॥ ३. उत्तणाणि सं० संवा०॥ ४. °ण्णसव्वसस्सं संवा० वी०॥ ५. मेतिणी सं०॥ ६. सर-णदि-दह-तला सं० जे० संवा०। °सराणि दह-तला वी०॥ ७. °उरण-पाणं खं० वा. डे० वी०॥ ८. साहिजा जहा संवा० ॥ ९. सुभिक्खं सं० संवा०॥ १०. तिरियं वा खं०॥ ११. विवज्जासेणं ति सं०। विवञ्चासेणं ति संवा० ॥ १२. °णयी-दह संवा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy