SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ranमाणुओगदारे भावप्यमाणदारं । ४७०. अहवा आगमे तिविहे पण्णत्ते । तं जहा - सुत्तागमे य अत्थागमे य तदुभयागमे य । अहवा आगमे तिविहे पण्णत्ते । तं० - अत्तागमे अनंतरागमे परंपरागमे य । तित्थगराणं अत्थस्स अत्तागमे, गणहराणं सुत्तस्स अत्तागमे अत्थस्स अणंतरागमे, गणहरसीसाणं सुत्तस्स अणंतरागमे अत्थस्स परंपरागमे, तेण परं सुत्तस्स वि अत्थस्स विणो अत्तागमे णो अणंतरागमे परंपरागमे । से तं लोगुत्तरिए । सेतं आगमे । सेतं णाणगुणप्पमाणे । ५ 1 ४७२] ४७१. से किं तं दंसण गुणप्पमाणे १ २ चउव्विहे पण्णत्ते । तं जहाचक्खुदंसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे ओहिदंसणगुणप्पमाणे केवलदंसणगुणप्पमाणे य । चक्खुदंसणं चंक्खुदंसणिस्स घड - पैंड - कड - धादिसु दव्वेसु, अचक्खुदंसणं अचक्खुदंसणिस्स आयभावे, ओहिदंसणं ओहिदंसणिस्स सव्व- १० रूविदैव्वेहिं न पुण सव्वपज्जवेहिं, केवलदंसणं केवलदंसणिस्स सव्र्व्वर्दव्वेहिं सव्वपज्जवेहिय । से तं दंसणगुणप्पमाणे । ४७२. से किं तं चरितगुणप्पमाणे ? २ पंचविहे पण्णत्ते । तं जहासामाइयचरित्तगुणप्पमाणे छेदोवट्टावणियचरित्तगुणप्पमाणे परिहारविसुद्धियचरित - गुणप्पमाणे सुहुमसंपरायचरित्तगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे । चरितगुणप्पमाणे दुविहे पण्णत्ते । तं जहा - इत्तरिए य आवकहिए य। संवा० वी० ॥ ४. ६. दव्त्र- पज्ज - 1 १. चक्खुदरिसण सं० ॥ २. चक्खुदंसिस्स संवा० ॥ ३. पडमाइए धमादि सं० ॥ ५. दव्वेसु न पुण सव्वपज्जवेसु, केव' संवा० वी० ॥ वेहिं । से तं वी० ॥ ७. छेभोवट्ठाव० परिहार० सुहुमसंपराय० अहक्खायचरित संवा० वी० ॥ ८. पमाणे से किं तं सामातियचरित्तगुणप्पमाणे ? २ दुविहे पं० । तं ० - [ इत्तरिए य ] कहिए । से [त्तं ] सामाइयचरित्तगुणप्पमाणे । से किं तं छेओवट्ठावणियच रित्तगुणप्पमाणे ? २ दुविहे पं० । ० सातियारे य निरतियारे य । [ से त्तं छेओवट्ठावणियच रित्तगुणप्पमाणे । ] से किं तं परिहारविसुद्धियचरितगुणप्पमाणे ? दुविहे पं० । तं० - निव्विसमाणे य निव्विटुकाए य। [ से तं परिहारविसुद्धियचरित्तगुणप्पमाणे । ] से किं तं सुहुमसंपरागचरितगुणप्पमाणे ? २ दुविहे पं० । ० संकिलिस्समाणयं च विसुद्वमाणयं च पडिवाति य अपडिवाति य । [ से तं सुहुमसंपरायचरित्तगुणप्पमाणे । ] से किं तं भहक्खायचरित्तगुणप्पमाणे ? २ दुविहे पं० । तं ० - छमत्थे य केवले य। [ से त्तं अहक्खायचरित्तगुणप्पमाणे । ] से तं चरित्त सं० । प्पमाणे सामाइयचरितगुणप्पमाणे दुविहे पनन्ते । तं जहा — इत्तरिए य भावकहिए य। छेभोवद्वावे दुविहे पन्नत्ते । तं जहा - साइयारे य निरइयारे य । परिहारे दुविहे पन्नत्ते । तं जहा - निव्विस्समाणे य निव्विटुकाए । सुहुमसंपराए दुविहे पत्ते । तं जहा - पडिवाई य अपडिवाई य । अक्खाय चरितगुणप्पमाणे दुविहे पन्नत्ते । तं जहा - छउमत्थे य केवली य से त्तं चरित संवा० वी० ॥ Jain Education International १७९ For Private & Personal Use Only सामाइय- १५ छेदोवट्ठाव www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy