SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ अणुओगद्दारेसु [सु० ३८४३८४. [१] असुरकुमाराणं भंते! देवाणं केवतिकालं ठिती पं० ? गो०! जहन्नेणं दस वाससहस्साइं, उक्कोसेणं सातिरेगं सागरोवमं । असुरकुमारणं भंते ! देवीणं केवतिकालं ठिती पं० १ गो० ! जहन्नेणं दसवाससहस्साइं, उक्कोसेणं अद्धपंचमाइं पलिओवमाइं। [२] नागकुमाराणं जाव गो० ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं देसूणाई दोण्णि पलिओवमाइं । नागकुमारीणं जाव गो० ! जहन्नेणं दस वाससहस्साई, उक्कोसेणं देसूर्ण पलिओवमं । [३] एवं जहा णागकुमाराणं देवाणं देवीण य तहा जाव थणियकुमाराणं देवाणं देवीण य भाणियव्वं ।।। ३८५. [१] पुंढवीकाइयाणं भंते ! केवतिकालं ठिती पन्नत्ता ? गो० ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्सा। सुहुमपुढविकाइयाणं ओहियाणं अपज्जत्तयाणं पजत्तयाण य तिण्ह वि पुच्छा, गो० ! जहं० अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । बादरपुढविकाइयाणं पुच्छा, गो० ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बावीसं वाससहस्साई, अपज्जत्तयवादरपुढ१५ विकाइयाणं पुच्छा, गो० ! जहण्णेण वि अंतोमुहुत्तं उक्कोसण वि अंतोमुहुत्तं, १. सागरोवमं। [अपजत्ताणं असुरकुमाराणं पुच्छा, गो० ! जहं० अंतो० उक्को० अंतो०]। पजत्ताणं असुरकुमाराणं पु०, गोयमा! जहं० दस वाससहस्साई अंतोमुहुत्तूणाई उक्को० सातिरेगं सागरोवमं अंतोमुहुत्तूणं । सम्वदेवाणं सव्वदेवीण य अपजत्ताणं जहन्नेण वि अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं । पजत्ताणं पुच्छा, जा जस्स ठिती सा अंतोमुहुत्तणा भाणियब्वा । असुरकुमाराणं भंते! देवीणं पुच्छा, गो०! जहं० दस वाससहस्साणि उक्को० अद्धपंचमाणि पलितोवमाणि। णागकुमाराणं पुच्छा, गो० ! जहं० दस पाससहस्साणि उक्को० देसूणातिं दो पलिओवमाति । णागकुमारीणं भंते! देवीणं पुच्छा, गो०! जहलेण सं० ॥ २. पुढविकायियाणं भंते! पुच्छा, गो०! जहनेणं अतो. उक्को. बावीसं वाससहस्साई । अपज्जत्तपुढविकाइयाणं पुच्छा, गो० ! जहं० अंतो० उक्को० अंतो०। पजत्तपुढविकाइयाणं पुच्छा, [जहं०] अंतो० उक्कोबावीसं वाससहस्साइं अंतोमुहुत्तूणाई। सुहुमपुढविकाइयाणं भंते! पुच्छा, गो० ! जहं. अंतो. उ० अं०, अपजत्ताणं एवं चेव, पजत्तयाणं एमेव । बायरपुढविकातियाणं पुच्छा, गो० ! जहं. अंतो० उक्को. बावीसं वाससहस्साइं। अपजत्तबायरपुढविकाइयाणं पुच्छा, गो०! जहं० अंतो. उक्को० अंतो०, पजत्तबायरपुढविकाइयाणं पुच्छा, गो० ! जहं० अंतो० उक्को० अंतोमुहुत्तणाई। बायरआउकातियाणं मोहियाणं अपजत्तयाण पजत्तयाणं[............] तं जहाओहियतेउक्काइयाणं पुच्छा, गो० ! जहं० अंतो० उक्कोसेणं तिन्नि राइंदियाइं, एवं णव गमा भाणियम्वा जवा भाउकाइयाणं । बाउकाइयाणं पुच्छा, गो०! जहं० अंतो० उक्को० तिण्णि वाससहस्साइं (अग्रे पाठः पतितः) सं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001062
Book TitleNandisutt and Anuogaddaraim
Original Sutra AuthorDevvachak, Aryarakshit
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1968
Total Pages764
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, agam_nandisutra, & agam_anuyogdwar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy